SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुपदी प-विमलासमन्वितम् [ १६१ विमला-समुद्र का जो वक्षःस्थल ( मथन के समय ) मन्दराचल के दृढ़ निघर्षण को भी सह चुका था, प्रलय में ( भूमि के उद्धार के लिये ) बढ़ी हुई वराह की दंष्ट्राओं से खरोंच भर गया था वही वक्षःस्थल उस समय राम के शराभिघात से अत्यन्त पीड़ित था और समुद्र उसे थोड़ा झुकाये हुये वहन किये था ॥२॥ समुद्रस्य भुजावाहगम्भीरवणाहोए दोहे देहसरिसे भुए वहमाणो। अहिणवचन्दणगन्धे अणहुक्खित्ते व्व मलअसरिआसोत्ते ॥३॥ [ गम्भीरव्रणाभोगौ दीपों देहसदृशौ भुजौ वहमानः। __ अभिनवचन्दनगन्धावनघोत्क्षिप्ताविव मलयसरित्स्रोतसी ॥] , पक्षे सर्वमपि नपुंसकद्विवचनान्तम् । समुद्रः कीदृक् । भुजौ वहमानः । किंभूतौ। गम्भीराणां व्रणानामाभोगो विस्तारो ययोस्तौ । एवं दीघौं प्रलम्बो । देहसदृशौ देहानुमानेन पुष्टौ । अभिनवश्चन्दनस्य गन्धः सौरभं ययोस्तौ। अनघौ निर्दोषौ उत्क्षिप्तौ वेदनावशात्क्षणं क्षणमुत्तोलितौ। के इव । मलयसरित्स्रोतसी इव । ते अपि किंभूते। गम्भीरो वनानामर्थात्तटवर्तिनामाभोगो ययोः । दीर्घ । देहसदृशे मलयाकारयोग्यविस्तारवती। अभिनवानि चन्दनानि गन्धे एकदेशे ययोः । अनभस्यनाकाशेऽर्थाद भूमौ उत्क्षिप्ते पर्वतान्निपत्योच्छलिते। तथा च ते अपि मलयात्समुद्रे पतत इति । यथा ते वहमानस्तथा भुजावपीति सहोपमा । यथोक्तगुणयोगात्साधम्र्योपमेयमिन्यन्ये । देहसदृशौ दीर्घाविति समानाधिकरणं वा । यथा देहस्तदनुसारेण दीर्घावित्यर्थः। एवं पक्षेऽपि 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति कोषः। सान्ततान्तनान्ता भिन्नलिङ्गा अपि प्राकृते पुंलिङ्गाः ॥३॥ विमला-समुद्र, मलयगिरि से निकलते हुये नदीप्रवाहद्वय के समान ही गम्भीर व्रण विस्तार वाले, देह के आकारानुरूप दीर्घ, अभिनव चन्दन के सौरभ से सुरभित, निर्दोष एबम् ऊपर उठे हुये भुजद्वय को धारण किये हुये था ॥३॥ समुद्रस्थ हारमाह लहइमोत्थ हहिं मन्दरगिरिमाण संभमे वि अमक्कम । तारे कावलि रमणं समिमइराप मलहोरं बहमायो ।।४।। [लघकृतकौस्तुभविरहं मन्दरगिरिमथनसंभ्रमेऽप्यमुक्तम् । तारैकावलिरत्नं शशिमदिरामृतसहोदरं वहमानः ॥] पुर: को हक । तार मुद्भटमे लावली हारवरूपं वहनाः । अस्योपादेयतामाह- नस्य विरहो येन तस् । ततोऽयुतात्यात् । आ एव मन्द Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy