SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ चम १८८] सेतुबन्धम् [पञ्चम [धुतपर्वतशिखरपतन्मणिशिलाभ नवि मलतावेष्टन् । दरदग्यविषधरोलितविषपङ्कमानविललकरि करकुलम् ।।] - एवं धुताभिः शरानलसंबन्धात्स्वस्थानाच्च्युताभिरत एवं पर्वतशिख रात्पतन्तीभिर्मणिशिला भिर्भग्नानि विद्रुमलतानामावेष्टान्याभोगा यत्र तम । रामशरानलेनापि दग्धं ये न पारितास्ते एताभिर्भग्ना इति समुद्रस्य गाम्भीर्यमुक्तम् । एवं दरदग्धेन विषधरेणोज्झितास्त्यक्ता ये विषपङ्कास्नेषु मग्नान्यत एव विह्वलानि उत्तरीतुमक्षमाणि करिमकरकुलानि यत्र तम् । तथा च किंचिद्दग्धेनैव सर्पण तथा विषपङ्कान्युज्झितानि यथा तत्र करिमकरा मग्ना इति विषपङ्कस्य प्रकर्षस्तस्य च किंचिाहजन्यत्वेन सर्पस्य प्रकर्षः ॥८४॥ विमला-रामशरानल से कम्पित अतएव पर्वतशिखरों से गिरती मणिशिलाओं से विद्रुमलतायें नष्ट हो गयी तथा अर्धदग्ध विषधरों से छोड़े गये विषपङ्क में मग्न जलहस्तियों का समूह विह्वल हो गया ।।८४॥ रुन्दावत्तपहोलिरवेलावडिएक्कमेक्कमिण महिहरम् । णहरुविलग्गवेविरधूमलाविसमङ्घिअदिसापालम् ॥१५॥ [ स्थूलावर्तप्रघूर्णमानवेलापतितैकैकभिन्नमहीधरम् नभस्तरुविलग्नवेपनशीलधूमलताविषमलचितदिग्जालम् ।।] एवं स्थूले महत्यावर्त प्रघूर्णमाना अत एव क्रमेण वेलायामापतिता अत एवैकैकं परस्परं भिन्ना दनिता महीधरा यत्र तम् । आवर्तेन वेलायां सह पतिताः पर्वता जलस्याल्पतया भूमिसंबन्धात्परस्परसंघट्टेन शतखण्डा बभूवुरित्यर्थः । एकेनैवावर्तेन शतशः पर्वता नीता इति समुद्रस्य, तादृशावर्तोत्थापकतया रामशरस्य च प्रकर्षः । एवं नम एव तरुस्तत्र विलग्नाः संबद्धा वेपमाना धमरूपा या लतास्ताभिर्गतिकौटिल्याद्विषमं यथा स्यादेवं लडितं दिजालं यस्मात्तम् । तथा च धूमाक्रान्तं गगनमभूदित्यर्थः । अन्यापि लता तरुमवलम्व्य वर्धमाना दिक्चक्रमाक्रामतीति ध्वनिः ।।८५॥ विमला-पर्वत स्थूल आवर्त ( भंव) में चक्कर काटते-काटते कम से वेला पर एक साथ आ गिरे और परस्पर टकराकर टूक-टूक हो गये । नमरूप तरु से संलग्न एवं कम्पमान धूमलतायें वैषम्यपूर्व क दिङ्मण्डल को लाँध गयीं ( गगन धूमाक्रान्त हो गया ) ८ ॥ ___पक्ख परिरक्खणुठिनसरणिवहाहअदिसापइण्णमहिहरम् । फडिजलमज्झणिग्गप्रफडरअणुज्जोअसंघिउभडविवरम् ॥८६॥ [पक्षपरिरक्षणोत्थितशरनिवहाहतदिक्प्रकीर्णमहीधरम् । स्फुटितजलमध्यनिर्गतस्फुटरत्नोड्योतसंहितोद्भटविवरम् ॥] एवमनलात्पक्षयोः परिरक्षणायोत्थिता ऊर्ध्वमुड्डीनास्तदवस्थायामेव शरनिवहेना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy