SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७४ ] सेतुबन्धम् [ पश्चम विमला - मातङ्ग मकरों ( मगर जो डील-डौल में हाथी के समान हों ) के दन्तपरिघ ( शरानल की ज्वाला से ) ऊपर आकाश में चले गये और छिन्नभिन्न एवं फूट-फाट कर पुनः नीचे गिर गये । वे ऊपर जाते समय अपने साथ अपने से संलग्न मातङ्ग मकर आदि जलचरों को भी ऊपर आकाश में ले गये और उनकी इस स्थिति से समुद्र में ऐसी लहरें उठीं, जो उत्तर में मलय और दक्षिण में सुवेल पर्वत से जा टकरायीं ॥ ५४ ॥ मीनानां संभ्रममाह- जालालोग्रविमुहिअं सलिलतरङ्ग परिसक्कणपरिक्वलिअम । परिहरइ विदुमवणं धूमाहअश्रम्बलो अगं मीणउलम् ।। ५५॥ [ ज्वालालोकविमुग्धं सलिलतरङ्गपरिसर्पणपरिस्खलितम् । परिहरति विद्रुमवनं धूमाहतताम्रलोचनं मीनकुलम् ॥ ] मीनकुलं कर्तृ विद्रुमवनं परिहरति त्यजति । किंभूतम् । ज्वालानामालोकेन विमुग्धं मोहमापन्नम् । एवं सलितरङ्गेषु परिसर्पणेन परिभ्रमणेन परिस्खलितं स्थानान्तरं गतम् । एवं च धूमेनाहते स्पृष्टे अत एवाताम्र लोचने यस्य । तथा 'च मीनाः समुद्रमध्ये शरानलज्वालामवलोक्य भयात्क्वचिदन्यत्र गताः । तत्रापि धूमाकुल दृष्टितया सम्यगनिभालयन्तो ज्वालाबुद्धचा विद्रुमवनमपि त्यजन्तीति भयप्रकर्षः । भ्रान्तिमानलंकारः ॥५५॥ बिमला - शरानल की ज्वाला देख कर मत्स्यसमूह घबरा गया और सलिल-तरङ्गों में परिभ्रमित हो अन्य स्थान को पहुँच गया, किन्तु वहाँ भी घुमें से रक्तनेत्र हो ( ठीक से देख न सकने के कारण ) उसने विद्रुमवन को समझ कर ) छोड़ दिया ।। ५५ ।। ज्वाला सर्पाणां वैक्लव्यमाहउवत्तोअरघवला संघेति उप्पबन्ता दरणिग्गअडड्ढजमलजीहाणिवहा । थोरतरङ्गविअडन्तराइ भुअंगा ||५६ || [ उद्वृत्तोदरधवला दरनिर्गतदग्धयमलजिह्वानिवहाः । सं दधत्युत्प्लवमानाः स्थूलतरङ्गविकटान्तराणि भुजंगाः ॥ ] भुजंगाः स्थूलानां समुद्रक्षोभेण महतां तरङ्गाणां विकटानि महान्ति अन्तराणि = अन्तराल प्रदेशान्सं दधति । स्वशरीरेण पूरयित्वा समीकुर्वन्तीत्यर्थः । अत्र हेतुमाह - उत्प्लवमाना उपरि संचरन्तः । एवं उद्वृत्तं शरानल दाहतो विपरीत्य स्थितं यदुदरं तेन धवलाः । तेन वीचीनां श्वैत्येन संधानयोग्यत्वमुक्तम् । पुनः कीदृशाः । दग्धा अत एव दरनिर्गताः किंचिद्बहिर्भूता जिह्वायुगल निवहा येषाम् । यमलं युग-लपर्यायः । तथा च समुद्रस्य क्षोभप्रकर्षेण तरङ्गस्थौल्यप्रकर्षः । तेन तदन्तराल - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy