SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ १७५ प्रकर्षः । तेन तत्पूरक सर्पप्रकर्षः । तेन तदुद्वर्तनसमर्थतया दाहप्रकर्षः । तेन च शरानलप्रकर्षः । इत्यवधेयम् ॥ ५६ ॥ विमला - सर्प शरानल से दग्ध हो गये, उनकी दोनों जीभें थोड़ा-सा मुख से बाहर निकल आयीं, उनका शरीर उलट गया, पेट वाला भाग ऊपर हो गया; अतएव अब वे धवल दिखायी दे रहे थे, इस प्रकार जल के ऊपर तैरते हुये वे स्थूल तरङ्गों के विकट अन्तराल प्रदेशों को अपने शरीर से पूर्ण कर बराबर कर रहे थे || ५६ ॥ करिमकराणां दौस्थ्यमाहदरुत्तिण्णा हुआ सत्तत्तवा अमअणी सन्दा । पक्कग्गाहणहङकुसविसमसमक्कन्तमत्थमा करिमरा ॥ ५७॥ दीसन्ति दरोत्तीर्णाहुताशनोत्तप्तवानमदनिःस्यन्दाः । करिमकराः ॥ ] [ दृश्यन्ते प्रग्रानखाङ्कुशविषमसमाक्रान्तमस्तकाः करिमकरा जलहस्तिनो दरोत्तीर्णाः समुद्रादर्धनिर्गताः सन्तः प्रग्राहो जल सिंहस्तस्याङ्कुशाकारत वैविषमं यथा स्वादेवं समाक्रान्तं मस्तकं येषामेवंभूता दृश्यन्ते । किंभूताः । हुताशनेनोत्तप्ता अत एव वानाः शुष्का मदनिःस्यन्दा येषां ते । बहिर्भावे जलसिंहातिक्रमं जानन्तोऽपि करिमकरा बहिर्भूता इति ज्वालाप्रकर्षः । किचिन्नितानामेव तेषामतिक्रमेण तज्ज्वालाविह्वलानामपि जलसिंहानां तेजःप्रकर्ष इत्युन्नेयम् । पक्कग्गाहो जलसिंहे देशी वा । वान इति 'औ वै शोषणे' धातुः ||५७|| विमला - करिमकर ( जलहस्ती ) शरानल से उत्तप्त हो गये, अतएव उनके मद की धारा शुष्क हो गयी तया ( व्याकुल होकर ) समुद्र से आधे ही निकले थे कि जलसिंह के अङ्कुशाकार नखों से उनका मस्तक बुरी तरह दबोच लिया गया ।। ५७॥ शङ्खानां वैक्लव्यमाह घोलइ गोणित्तं विसमट्ठिप्रमणिसिला अलपलोट्टन्तम् । झिज्जन्त सलिलविहलं वेलापुलिगगमणूसुअं सङ्खउलम् ||५८ || [ घूर्णते गतापनिवृत्तं विषमस्थित मणिशिलातलप्रलुठत् । क्षीयमाणसलिलविह्वलं वेलापुलिनगमनोत्सुकं शङ्खकुलम् ॥ ] शङ्खकुलं घूर्णते । कीदृक् । क्षीयमाणे ज्वालया शोष्यमागे सलिले विह्वल ब्याकुल मौष्ण्यातिशयात् । अत एव वेला च पुलिनं च तत्र गमने उत्सुकं जलशून्यत्वात् । एवं प्रस्थानोत्तरं विषमस्थितेषु नीचोच्चतया व्यवस्थितेषु मणिशिलातलेषु प्रलुठत् । अत एव जले तापोदयाद्गतम् । अथ मणिशिलानां वैषम्यादृजुमार्गाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy