SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८] सेतुबन्धम् [पञ्चम शराभिघातेन समुद्रस्य तलवति जलमुपरिगतम् उपरिष्ठं च तले निविष्टम् । अत्रोत्प्रेक्षते-उदधिः पातालेऽर्थाच्छयनीकृते द्वितीयेन पावेन निषत्तुं शयितु. मिव प्रवृत्तः । किं कुर्वन् । एकं पावं चिरकालपीडितमिव शिथिलयन् विश्राम प्रापयन् । उपरिकुर्वन्निति यावत् । उपरिकरोतीति कुतो ज्ञायते तत्राह-वलमानो वक्रीभूतः सन्नुद्वर्तमानः । अन्योऽपि चिरं शयानः पावन्तिरेण यितुं परिवर्तत इति ध्वनिः ॥४२॥ विमला-[ राम के शराभिघात से ] समुद्र का नीचे वाला जल ऊपर और ऊपर वाला नीचे निविष्ट हो गया, मानों समुद्र पाताल में एक पार्श्व भाग को, जो एक ही करवट चिरकाल तक सोने से पीड़ित हो गया था, विश्राम देने के लिये दूसरे पार्श्व भाग से सोने में प्रवृत्त हुआ-एक करवट से दूसरी करवट हो गया ॥४२॥ समुद्रस्य सुवेलसंघट्टमाह सरवेअगलत्थल्लिअसुवेलरुब्भन्तसाअरद्धत्थइअम् ओसरिअदाहिणदिसं दोसइ उक्खण्डिएक्कपास व णहम् ॥४३॥ [ शरवेगगलहस्तितसुवेलरुध्यमानसागरार्धस्थगितम् । अपसृतदक्षिणदिग्दृश्यते उत्खण्डितैकपार्श्वमिव नभः ॥] शरवेगेण गलहस्तितं प्रेरितमथ सुवेलेन रुध्यमानं यत्सागराधं तेन स्थगितं छन्नं यद्वा तथाभूतसागरेणार्धावच्छेदेन स्थगितं छन्नम् । अतएवापसृता दूरीकृता दक्षिणा दिग्यत्र एतादृशं नभ उत्खण्डितमेकं पावं यस्य तथाभूतमिव दृश्यते । अयमाशय:-उत्तरतटस्थितरामशरप्रहारात्समुद्रस्य दक्षिणभागजलं वेलामतिक्रम्य गच्छत्सुवेलसंघटेनोर्ध्वमुच्छलितं गगनमाचक्रामेति दक्षिणाशातिरोधानात्खण्डितदक्षिणपार्श्वताप्रतीतिरित्युत्प्रेक्षा ॥४३॥ विमला-[ उत्तर तटस्थित राम के ] शरवेग से प्रेरित समुद्र का दक्षिण भाग वाला जल, आगे सुवेलगिरि से अवरुद्ध हो ( अतएव उछलकर ) आकाश को आच्छादित कर चुका, जिससे दक्षिण दिशा का अस्तित्व ही गायब हो गया और मानों आकाश का एक (दक्षिण) पार्श्व खण्डित हो गया ॥४३॥ समुद्रमूलोपमर्दमाह आइवराहेण वि जे अदिदा मन्दरेण वि अणालिद्धा। खुहिआ ते वि भअबरा आवाआलगहिरा समुद्दुदेसा ।।४४॥ [ आदिवराहेणापि येऽदृष्टा मन्दरेणाप्यनाश्लिष्टाः । क्षुभितास्तेऽपि भयकरा आपातालगभीराः समुद्रोद्देशाः ।।] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy