SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [१६६ __ आदिवराहेणापि ये भयकरत्वेनादृष्टा इति विकटत्वमुक्तम् । एवमापातालगभीरत्वेन मन्दरेणाप्यस्पृष्टा इति देवप्रेरणयाप्यगम्यत्वम् । एवंभूता अपि ते समुद्रप्रदेशाः क्षुभिता: । रामशररित्यर्थात् । इति विदूरवेधित्वमुक्तम् ॥४४॥ विमला-समुद्र के भयंकर एवं पातालपर्यन्त गहरे वे प्रदेश भी क्षुब्ध हो गये, जिन्हें ( भयंकर होने से ) आदि वराह ने भी नहीं देखा और ( पातालपर्यन्त गहरे होने से ) मन्दराचल ने भी स्पर्श नहीं किया था ॥४४॥ अथ पालालवेधमाह-- एक्केक्कम्मि वलन्तो बाणप्पहरविवरे णहणिरालम्बे । खअकालाणलभीम पडइ रसन्तो रसानले व्व समुददो ॥४५॥ [ एककस्मिन्वलन्बाणप्रहारविवरे नभोनिरालम्बे । क्षयकालानलभीतः पतति रसन्रसातल इव समुद्रः ॥] समुद्रस्य तलभूमौ यत्र-यत्र रामशरा निपतन्ति तत्र-तत्रैवाकाशतुल्यानि विवराणि भवन्ति निम्नप्रवेशवशाच्छब्दं कुर्वाणानि तेनतेनैव जलानि गलन्ति । तत्रोत्प्रेक्षा-- क्षयकालानलाद्भीत इव समुद्रो रसन् शब्दायमानो रसातले पतति । शरानलेषु प्रलयाग्निभ्रमादित्यर्थः । किंभूते । नभोवनिरालम्बे शून्ये । एकैकस्मिन्बाणप्रहारविवरे वलन् वक्रीभूय पतन्नित्यर्थः। अन्योऽप्यग्रतो भयमालोक्य रसित्वा वक्रीभूय पश्चादपसरतीति ध्वनिः । इति विवरोत्कर्षेण शरोत्कर्ष : ॥४५॥ विमला-समुद्र के तलप्रदेश में जहाँ-जहाँ राम के बाण लगे वहाँ-वहाँ आकाश के तुल्य छिद्र बन गये और शब्द करता हुआ जल उनमें प्रविष्ट होने लगा, मानों प्रलयकालाग्नि से भयभीत समुद्र क्रन्दन करता हुआ, रसातल में (बाणार्थ) भाग रहा था ॥४॥ मत्स्यानां विप्लवमाह-- वीसन्ति दिमहणा पुपिडिठ्ठि अपलोट्टमन्दरसिहरा । आसाइमामअरसा बाणदढप्पहरमच्छिा तिमिमच्छा ॥४६॥ [ दृश्यन्ते दृष्टमथनाः पृष्ठपरिस्थितप्रलुठितमन्दरशिखराः । आस्वादितामृतरसा बाणदृढप्रहारमूच्छितास्तिमिमत्स्याः ॥] तिमिनामानो मत्स्या बाणस्य दृढप्रहारेण मूच्छिता दृश्यन्ते । किंभूताः । दृष्टं मथनमर्थात्समुद्रस्य यैः। तदानींतनसंभ्रमेऽपि न भीता इत्यर्थः । एवं पृष्ठोपरिस्थितानि प्रलुठितानि मन्दरशिखराणि येषामिति । महान्तो बलवन्तश्चेत्यर्थः । एवं चास्वादितोऽमृतरसो यस्ते । तथा चामृतनिर्गमपूर्वकालीनाः । अथवा आस्वादितामृतरसत्वेन मूच्छिता न तु मृता इति भावः ॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy