SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० ] सेतुबन्धम् [ पश्वम बिमला - सीता इधर रहती है, अतः दक्षिण दिशा को राम आदर की दृष्टि से देखते । सीता ( देख-देखकर ) चन्द्रमा की निन्दा करती है, अतः ( सीता के दृष्टिपात का विषय होने से ) चन्द्रमा को धन्य मानते । इस पर सीता स्थित है, अतः पृथिवी का आदर करते तथा नभमार्ग से सीता को रावण ले गया, अतः ( सीता के स्पर्श का आनन्द पाने वाले ) आकाश का भी बहुत आदर करते ।। ६ ।। अथोद्वेगावस्थामाह धीरेण णिसाश्रामा हिअएण समं प्रणिट्ठि उवएसा । उच्छाहेण सह भुना बाहेण समं गलन्ति से उल्लावा ||७|| [धैर्येण निशायामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजो बाष्पेण समं गलन्त्यस्योल्लापाः ॥ ] अस्य रामस्य धैर्येण समं निशायामा गलन्ति । धैर्यमपि व्यतिक्रामति निशायामा अपि व्यतिक्रामन्तीत्यर्थः । एवमनिष्ठिता अस्थिरा उपदेशा बन्धुजनवचांसि हृदयेन समं गलन्ति । हृदयोपदेशयोः स्थैर्यं न भवतीत्यर्थः । उत्साहेन सह भुजी गलतः । उत्साहो हसते भुजावपि दिशि दिशि स्खलतः । बाष्पेण समं उल्लापा गलन्ति प्रलापा अपि मुखाद्वहिर्भवन्तीत्यर्थः । सहोक्तिरलंकारः ॥ ७tt विमला - श्रीराम के धैर्य के साथ रात्रि के प्रहर भी नष्ट हो रहे थे, हृदय के साथ उपदेश भी ( बन्धुजनों के सान्त्वनाप्रदानार्थ कहे गये वचन ) स्थिर नहीं रह पा रहे थे, उत्साह के साथ भुज भी चञ्चल हो रहे थे तथा आँखों से आँसू के साथ मुख से प्रलाप भी निकल रहे थे ॥ ७ ॥ अथ स्मृतिगुणकथनतनुतारूपमवस्थात्रयमाह - धीरेत्ति संठविज्जइ मुचिछज्जइ मअणपेलवेत्ति गणेन्तो । धरs पिr त्ति धरिज्जइ विओश्रतणुए त्ति प्रमुअइ अङ्गाई ॥८॥ [धीरेति संस्थाप्यते मूर्च्छते मदनपेलवेति गणयन् । धियते प्रियेति ध्रियते वियोगतनुकेत्यामुञ्चत्यङ्गानि ॥] सीता धीरा मदागमं जानती नाकस्माज्जीवितं त्यजेदिति गणयन्रामः संस्थाप्यते । स्वपमित्यर्थात् । आत्मनैवाश्वास्यत इत्यर्थः । एवं मदने सति पेलवा मृद्वीति मदनवेदनां सोढुं न शक्नुयादिति गणयन् विनाशमाशङ्कमानः स्वयमेव पुनर्मू च्छंते । मूर्च्छितश्चेत्तदा कथं जीवतीत्यत आह- प्रिया ध्रियते यदि मृता स्यात्तदा रामोऽपि प्राणांस्त्यजेदिति जीवति । यदि न जीवति तदा मम प्राणाः स्वयमेव गच्छेयुरिति गणयन्ध्रियते जीवति । स्वयं प्राणान्न त्यजति । मत्प्राणत्यागे सीतायाः प्राणत्यागः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy