SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् रामत [१४५ अथ विभीषणस्य कृत्यकौशलमाहकह इर सकज्जकुसला कज्जगई मइगुणे हि अवलम्बन्ता । कुजमाणववठ्ठम्भा ण होन्ति रा असिरिभाणं सप्पुरिसा ॥६२॥ [कथं किल स्वकार्यकुशलाः कार्यगति मतिगुणैरवलम्बमानाः । कुलमानव्यवष्टम्भा न भवन्ति राजश्रीभाजनं सत्पुरुषाः ॥ ] किल निर्णये । सत्पुरुषाः कथं राजश्रियो भाजनं न भवन्ति अपि तु भवन्त्येव । स्वकार्ये कुशला दक्षाः । मतिर्बुद्धिस्तद्गुणैः शुश्रूषादिभिः कार्यगति कर्तव्यकर्मप्रकारमवलम्बमानाः । बुद्धया कार्यसौष्टवं चिन्तयन्त इत्यर्थः । एवं कुलमभिजनो मानोऽहंकारस्तौ व्यवष्टम्भ आश्रयो येषां ते । तदनुसारेण व्यवहरन्त इत्यर्थः । तथा च पुलस्त्यसंततिस्तव कुलं तदनुसारेण वर्तसे भ्रातरमपि मुक्तवानसीति मानी च मन्निकटमागतोऽसीति कार्यानुकूल बुद्धि रसीत्युचितमेव राजश्रीभाजनं भवसि । रावणस्तु पुलस्त्य कुलविरुद्धचरित्र इति विनङक्षयतीति भावः । 'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं षड्गुणा धीः प्रकीर्तिता' ॥६२॥ विमला-अपने कार्य में कुशल, बुद्धिगुण से कार्य को उचित एवं सत् साधनों से सम्पन्न करने की बात सोचने वाले तथा कुल एवं मान के अनुसार व्यवहार करने वाले सत्पुरुष राजश्री के भाजन होते ही हैं ।।६२॥ रावणानिष्टं व्यञ्जयति लद्धासाएणं चिरं सुरबन्विपरिग्गहे णिसाअरवणा। सीमा रक्खसवसहि विठिविसधरं विसोसहि व्व उवणिआ॥६३॥ [लब्धास्वादेन चिरं सुरबन्दिपरिग्रहे निशाचरपतिना। सीता राक्षसवसतिं दृष्टिविषगृहं विषौषधिरिवोपनीता ॥] निशाचरपतिना रावणेन दृष्टिविषाः सस्तेषां गृहं पातालं विवरं वा विषौषधिरिव विषनाशक मौषधमिव सीता राक्षसवसति लङ्कामुपनीता । यथा सर्पगृहे गद्य(?) रूपविषौषधनिधानेन सर्पा विनश्यन्ति तथा लङ्कायां सीतोपनयनेन राक्षसा विनङ्क्षयन्तीति भावः । रावणेन कीदृशेन । चिरं व्याप्य बन्दीकृतदेवस्त्रीणां परिग्रहे लब्धास्वादेन । तथा च कामोन्मत्तचित्ततया सीतामप्यपहृतवानतो न स्थास्यतीति भावः ।।६३।। विमला-चिरकाल से बन्दी बनायी गयी देवाङ्गनाओं में स्वाद पाकर ( अतएव कामोन्मत्त हो) निशाचरपति रावण लङ्का में सीता को, दृष्ठिविष (सर्प-विशेष ) सो के विवर में विषौषधि के समान ले गया है ( जैसे सर्पगृह में विषौषधि रखने से सपं विनष्ट हो जाते हैं वैसे ही लङ्का में सीता को ले जाने मे भब राक्षस नष्ट होंगे) ॥६३॥ दुष्फलयोगेनोपसंहरन्नाहफिडिआ सुरसंखोहा बन्दिअणक्कन्दिअं गर्भ परिणामम् । जाआ दहमुहगहिआ तिहुवणडिम्बस्स जाणई अवसाणम् ॥६४॥ १० से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy