SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४४] सेतुबन्धम् [ चतुर्थ [ज्ञायते विभीषण तव सौम्यस्वभावपरिवधितं विज्ञानम् । दृष्टिविषैरिवामृतमुदधेनिशाचरैरप्यविद्रावितम् ॥] हे विभीषण ! तव सौम्यस्वभावेन सत्त्वप्रकृत्या परिवर्धितं विज्ञानं विशिष्टज्ञानं निशाचरैरतमोगुणप्रधानैरप्य विद्रावितं सहवासादिनापि न विप्लावितमिति विज्ञायते । तथा च नाम्ना जात्या च विभीषणः स्वभावेन सौम्यो यन्मामुपागतोऽसीति भावः। किमिव । उदधेरमृतमिव । यथा सौम्यस्वभावपरिवधितमुदधेरमृतं दृष्टिविषैः सर्ने विद्राव्यते सहस्थित्यापि न कालकूटी क्रियते न वा दह्यते किं त्वमृतमेव तिष्ठतीत्यर्थः । तथा चामृतप्रायं तव ज्ञानमतः सुखमवाप्स्यसि दृष्टिविषप्राया अन्ये राक्षसा धर्मद्वेषाद्दुःखं लप्स्यन्त इति भावः ।।६।। बिमला-विभीषण ! ( जो तुम मेरे पास आये हो इसी से ) ज्ञात होता है कि तुम्हारा सौम्य स्वभाव से परिवधित विशिष्ट ज्ञान निशाचरों के साथ रहने से भी उसी प्रकार अक्षुण्ण बना हुआ है जिस प्रकार समुद्र का सौम्य स्वभाव परिवधित अमृत दृष्टिविष सर्पो के साथ स्थित होकर भी दग्ध नहीं होता, अमृत ही बना रहता है ॥६०॥ विभीषणस्तुतिमाहसुद्धसहावेण फुडं फुरन्तपज्जत्तगुणमऊहेण तुमे । चन्देण व णि अअमओ कलसो वि पसाहिओ णिसापरवंसो ॥६१॥ [शद्धस्वभावेन स्फुटं स्फुरत्पर्याप्तगुणमयूखेन त्वया। चन्द्रेणेव निजकमृगः कलुषोऽपि प्रसाधितो निशाचरवंशः ॥] हे विभीषण ! त्वया कलुषोऽपि कालुष्य युक्तोऽपि निशाचरवशः स्फुटं व्यक्तं प्रसाधितोऽलंकृत: चन्द्रेण निजक मृग इव । यथा चन्द्रण कलुषोऽपि कलङ्क रूपोऽपि निजको मृगः प्रसाध्यते । आश्रयसौन्दर्येण मृगस्यैव शोभा भवतीत्यर्थः । तथा राक्षस कुले भवानुत्पन्न इति भवदुः कर्षेण तस्योत्कर्ष इति भावः । त्वया चन्द्रेण वा किं भूतेन । शुद्धो निर्मलः स्वभावः प्रकृतिर्यस्य । पक्षे शुद्ध : श्वेतः स्वभावः स्वरूपं यस्य तेन । एवं स्फुरन्तः पर्याप्ता बहवो गुणा: शौर्यादयस्त एव मयूखा यस्य प्रकाशकत्वात् । तेन । मयूख: प्रतापो वा । पक्षे स्फुरन्तो बहवः शैत्यादयो गुणा येषामेतादृशा मयूखा यस्य तेन ॥६१॥ विमला-विभीषण ! जैसे श्वेत स्वरूप वाला तथा शैत्यादि पर्याप्त गुणपूर्ण किरणों वाला चन्द्रमा, कलङ्करूप अपने मृग को सुशोभित करता है, वैसे ही शौर्यादि पर्याप्त गुणरूप किरण वाले तथा निर्मल स्वभाव वाले तुमने अपने कलुषित निशाचर वंश को अलंकृत कर दिया ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy