SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४६] सेतुबन्धम् [ चतुर्थ [स्फेटिताः सुरसंक्षोभा बन्दीजनाक्रन्दितं गतं परिणामम् । जाता दशमुखगृहीता त्रिभुवनडिम्बस्य जानकी अवसानम् ।।] अतः परं सुराणां संक्षोभाः स्फेटिता अपगताः । सुरबन्दीजनानामावन्दितमपि परिणाममन्त्यदशां गतं प्राप्तम् । अतः परं न भविष्यति । दशमुखेन गृहीता अपहृता जानकी त्रिभुवन डिम्बस्य त्रैलोक्यत्रासस्यावसानमन्तभागो विरामो वा जाता। यतः सीताया रावणावरोध एव त्रिभुवनडिम्बस्यावधिरित्यर्थः । रावणनाशस्य सिद्धप्रायत्वादिति भावः । 'डिम्बौ भये कलकले पुप्फुसेऽपि च कीर्त्यते' ।।६४॥ विमला-रावण ने जो जानकी का हरण किया है, त्रैलोक्य के त्रास का अब अन्त हुआ ही समझिये और यह भी समझिये कि देवताओं का संक्षोभ दूर हो चुका और बन्दीजनों का आक्रन्दन अन्त्य दशा को प्राप्त हो चुका ॥६४॥ अथ विभीषणस्याभिषेकमाह अह अणेसु पहरिसं कण्णेसु पवङ्गवढिअं जअसद्दम् । सीसम्मि अ अहिसेअं पल्हत्थइ अ हिसअम्मि से अणुराअम् ॥६५॥ इस सिरिपवरसेणविरइए कालिदासकर वहमुहवहे महाकव्वे च उट्ठो आसासो परिसमतो। [अथ नयनयोः प्रहर्ष कर्णयोः प्लवंगवर्धितं जयशब्दम् । शीर्षे चाभिषेकं पर्यस्यति च हृदयेऽस्यानुरागम् ।।] इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये चतुर्थ आश्वासः परिसमाप्तः ॥ अथ पूर्वोक्तानन्तरं रामोऽस्य विभीषणस्य नयनयोः प्रहर्षमानन्दं पर्यस्यति विस्तारयति । अभिषेकसामग्रीदर्शनात । अथ कर्णयोः प्लवंगैर्वधितं जयशब्दम् । ततश्च शीर्षे शिरस्यभिषेकं पश्चाद्धदयेऽनुरागं प्रेम पर्यस्यतीति सर्वत्र संबन्धाक्रियादीपकमिदम् । विभीषणोऽत्यन्तमनुरक्तोऽभूदिति वाक्यार्थः ।।६।। रामपाडगुण्यदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य तुरीयाभूदियं शिखा ॥ विमला-तदनन्तर श्रीराम ने विभीषण के नेत्रों में ( अभिषेक-सामग्री के दर्शन से ) प्रहर्ष, कानों में वानरों द्वारा किया गया जयशब्द, सिर पर अभिषेक भोर हृदय में अनुराग का विस्तार किया ॥६५॥ इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमखवध महाकाव्य में चतुर्थ आश्वास की विमला' हिन्दी व्याख्या समाप्त हुई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy