SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ म४२] सेतुबन्धम् [ चतुर्थ विमला-उसके बाद हनुमान् (मारने के लिये उद्यत) कपिसमूह को रोककर "विभीषण को श्रीराम के पास ले गये, क्योंकि हनुमान् उसे लङ्का में देख चुके थे और उसके स्वभाव को समझ चुके थे। इस प्रकार मानों हनुमान् ने श्रीराम के पास खीता का यह दूसरा वृत्तान्त पहुंचा दिया ।।५।। अथ विभीषणस्य रामचरणप्रणाममाहचलणोणमणिहुअस्स अ माणेण व करअलेन से रहुवइणा। उण्णामि गणु सिरं जाअं रक्खसउलाहि दूरभहितम् ॥५६॥ [चरणावनतनिभृतस्य च मानेनेव करतलेनास्य रघुपतिना। उन्नामितं ननु शिरो जातं राक्षसकुलाद्राभ्यधिकम् ।। ] चरणावनतस्य निभृतस्य विनयशीलतयानुद्धतस्यास्य विभीषणस्य शिरो रघुपतिना मानेन संमानेनेव करतलेनोन्नामितं चरणद्वयादुत्थापितं सद्राक्षसकुलादूराभ्यधिक महोन्नतं जातम् । यद्वा मानेनाहंकारेणेव । तथा च यथा मानेनोन्नामितं तथा करतलेनापीति सहोपमा। सर्वराक्षसापेक्षया तस्यैव तथाविधरामादरविषयत्वादिति भावः । ननुशब्दोऽवधारणे । अन्यदपि परिमाणेनोन्नामितमभ्यधिकमेव भवतीति ध्वनिः ।।५६।। विमला-चरणावनत एवम् अनुद्धत विभीषण के सिर को श्रीराम ने अपने करतल से ऊपर उठाया, मानों उसे मान से उठाकर राक्षसकुल से महोन्नत बना दिया ॥५६॥ अथ सुग्रीवस्य विभीषणालिङ्गनमाह ववसिप्रणिवेइजत्थो सो मारुइलद्धपच्चआगमहरिसम् । सुग्गीवेण उरत्थलवणमालामलिममहुअरं उवऊढो ॥५७॥ [व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् । सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः ॥] स विभीषणः सुग्रीवेण मारुतेर्हनूमत्तो लब्धो यः प्रत्ययो रावणात्पृथग्भूतः स्वीयोऽयमिति विश्वासस्तेनागतहर्ष यथा स्यादेवमुपगूढ आलिङ्गितः । शत्रुगृहभेदेन कार्यसिद्धिनिर्णयादिति भावः । उरःस्थलवनमालायां मिथो वपुर्मिलनान्मृदिताः पीडिता मधुकरा यत्र तद्यथा स्यादित्यपि क्रियाविशेषणम् । विभीषणः किंभूतः । व्यवसितेनागमनेन निवेदितोऽर्थः प्रयोजनं येन । यद्वा व्यवसितस्य रामागमनरूपस्य निवेदितोऽर्थो लङ्काग्रहणोपायो येन तथाभूतः ॥५७।।। विमला-सुग्रीव ने हनुमान् के द्वारा विभीषण का परिचय प्राप्त कर उत्पन्न हर्ष से, आगमन-मात्र के द्वारा प्रयोजन निवेदित करने वाले विभीषण का ऐसा दृढ आलिङ्गन किया कि दोनों के शरीर के मिलने से उरप्रदेश की वनमाला में मधुकर दब कर पीडित हो गये ।।५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy