SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [१४ महीमण्डलमिव । यथा कुतश्चित्कारणान्महीमण्डलं स्वचलनादुन्नामितगिरिशिखरं सच्चलतीत्यर्थः ॥५३॥ विमला-तदनन्तर प्रलयकाल के उत्पात (धूमकेतु आदि ) के समान आकाश से उतरते हुये निशाचरों का संहार करने के लिये पर्वतशिखर उठाकर महीमण्डल के समान वानरसैन्य चल पड़ा ।।५३।। अथ विभीषणादीनामवतरणमाह ओसम्मन्तजलहरं विसमटि अकइबलवलन्तालोअम् । दीसइ भमन्तविहडं थाणप्फिडिअसिढिलं पडन्तं व गहम् ॥५४॥ [अवपात्यमानजलधरं विषमस्थितकपिबलवलदालोकम् । दृश्यते भ्रमद्विह्वलं स्थानस्फेटितशिथिलं पतदिव नभः ॥] तदानी नभः पतदिव दृश्यते । तैरित्यर्थात् । कीदृशम् । अवपात्यमाना निशिचरावतरणानुसारेणाधःक्रियमाणा जलधरा यस्मात् । तथा चावपततोनिशाचरमेघयोः श्यामत्वेन बाहुल्येन च नभःपतनमिव लक्ष्यत इति भावः । एवं विषमस्थितमुपरिपतनभिया बहिर्बहिरवस्थितं यत्कपिबलं तस्य वलन्नालोको दर्शनं यत्र । एवं स्थानादवस्थितिप्रदेशात्स्फेटितमवक्षिप्तं सच्छिथिलमदृढमूलम् अत एव भ्रमत्सद्विह्वलं विपर्यस्तम् । सर्वमिदमौत्प्रेक्षिकम् । अन्यदपि स्थानात्प्रेरितं शिथिलमूलतया भ्रमित्वा पततीति ध्वनिः ॥५४॥ विमला-उस समय ऐसा दिखायी पड़ा कि मानों नभ ही स्थान से अवक्षिप्त, शिथिल, चकराता एवं विपर्यस्त होता गिर रहा है, जिससे जलधरों का अवपात हो रहा है और ऊपर गिरने के भय से अलग-अलग खड़े हुये वानरों की दृष्टि उसी ओर लगी हुई है ।।५४॥ अथ हनूमद्वयापारमाहणवरि प्र लङ्कादिठो दिसहाओ विडोसणो मारुइणा । णि अमेऊण कइबलं बोप्रोदन्तो व्व राहवस्स उणियो ।।५।। [अनन्तरं च लङ्कादृष्टो दृष्टस्वभावो विभीषणो मारुतिना। नियम्य कपिबलं द्वितीयोदन्त इव राघवस्योपनीतः।।] तेषामागमनोत्तरं मारुतिना विभीषणो राघवस्योपनीतश्च । कुलं नाम च निरु. च्य साधुरयं भवदीय इत्युक्त्वा निकटं प्रापित इत्यर्थः । कीदृक लङ्कायां दृष्टः । एवं दृष्टः स्वभावः प्रकृतिः स्वीयताभावो वा यस्य तथाभूतश्च । एतेन सम्यक ज्ञातरामभक्तिरित्युक्तम् । किं कृत्वा । राक्षस इति हन्तुमुद्यतं कपिबलं निवार्य । क इव। सीताया द्वितीय उदन्त इव । एक उदन्तः पूर्व प्रापितस्तस्मिन्नधिगते यथानन्दोऽभूत्तथामुष्मिन्नप्यधिगत इति भावः ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy