SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ “१४०] सेतुबन्धम् [ चतुर्थ या कृष्णमेधिका नीलमेघखण्डस्तद्वदाताम्रा। तथा च निशाचरच्छायायाः श्यामत्वेन पद्मरागादिविशिष्टमुकुटसंबन्धाल्लौहित्येन च बालातपसंबद्धनीलमेघतौल्यं प्रतिबिम्बातपाभावयोरपि तत एव मुकुटप्रभासंपर्कादिति भावः । 'छाया स्यादातपाभावे प्रतिबिम्बेऽर्कयोषिति' ॥५१।। विमला-उसी बीच में सहसा ( आकाशमार्ग से आते हुये ) निशाचरों की मुकुट-प्रभा से सम्बद्ध ( अतएव ) प्रातःकालीन आतप से सम्बद्ध नील मेघखण्ड के समान हलके लाल वर्ण वाली कान्ति दिखायी देने लगी ॥५१॥ अथ तेषामेव दर्शनमाह तो गमणवेअमारुअमुहलपडद्धन्तणहणिराइअजलए। पेच्छन्ति रविअरन्तरघोलाविअपिहलविज्जले रअणिअरे ॥५२॥ [ततो गमनवेगमारुतमुखरपटार्धान्तनभोनिरायतजलदान् । प्रेक्षन्ते रविकरान्तरघूर्णितपृथुलविद्युतो रजनीचरान् ।।] ततस्ते वानरा रजनीचरान्प्रेक्षन्ते । कीदृशान् । गमनवेगमारुतेन मुखरः सशब्दः पटार्धान्तनभसि निरायता दीर्धीकृता जलदा यस्तान् । मेघानामकठिनद्रव्यतया पवनदी(मृतपटार्धान्तानुस्यूतगतिकत्वा दिति भावः । यद्वा तादृशैः पटार्धान्तनभसि निराकृता बहिःस्फोटिता जलदा येभ्यस्तान् । वस्त्रैरेव मेघानामपाकतत्वादित्यर्थः । पुनः कीदृशान् । रविकरान्तरे रविकिरणमध्ये घूर्णिता: सजातीयसंवलनेन संसगिद्रब्यतया मिथो विमिश्रीकृताः पृथुला विद्युतो यैस्तान् । पटार्धान्तप्रेरितजलदपृथग्भावेन विद्युतां रविकिणमिश्रमित्यर्थः ॥५२॥ विमला-और तदनन्तर वानरों ने रजनीचरों को देखा कि उनके गमनवेग के कारण वायु से उनके वस्त्र फहर-फहर कर रहे हैं और जिससे बादल दीर्घ कर दिये गये हैं एवं विस्तीर्ण विद्युत् सूर्यकिरणों के मध्य में मिश्रित हो गयी है ॥५२।। अथ वानराणां संभ्रममाहतो महअलावडन्ते पलउप्पाअ व्व णिसिअरे अहिलेउम् । उण्णामिप्रगिरिसिहरं चलिरं मणिमण्डलं व वाणरसेण्णम् ॥५३॥ [ततो नभस्तलावपततः प्रलयोत्पातानिव निशिचरानभिलवितुम् ।। उन्नामितगिरिशिखरं चलितं महीमण्डलमिव वानरसैन्यम् ।।] ततो निशाचरदर्शनानन्तरं निशाचरान भिलवितुं च्छेत्तुं उन्नामितमुत्तोलितं गिरिशिखरं येन' तद्वानरसैन्यं चलितमुत्थितम् । किंभूतान् । नभस्तलादापततः । कानिव । प्रलयकालोत्पातानाकस्मिकधूमकेत्वादीनिव । तेऽपि नभस्तलादेवापतन्ति । प्रकृते चोत्पातायमान विभीषणादिभ्यो राक्षसक्षयः स्यादिति भावः । किमिव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy