SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२' ] सेतुबन्धम् [ चतुर्थ क्यातिमुपागता । एवं सति सैव पुनरन्यं पुरुषं लगति । केव । लतेव । यथा लता प्रथमाश्रयीभूतद्रुमे पतिते सति यस्मिन्दुमे आरोपिता अदत्तफला अदूरप्रसृता च सती पुनरन्यद्रुमे आरोपणीया भवति । तस्मिन्द्रमे प्रथमत एवं नारोप्यते । यद्वा यथा प्रथमं यस्मिन्नारोपिता अथ पतिते तस्मिन्नदत्तफला अप्रसरणशीला च भवति तथा सति पुनरन्यत्रारोपणीया भवतीत्यर्थः । तथा च यत्पुरुषेऽपिताज्ञा कार्यप्रसरणाद्यभावेन पुनरन्यत्रार्पणीया भवति तत्पुरुषे नार्यंत एवेति । त्वय्यध्येवम विमृश्यकारितया रामाज्ञा तथैव स्यादिति भावः ॥ ३५ ॥ गिर गया और विमला -- जिस वृक्ष पर लता आरोपित की गयी वह वृक्ष लतान फल दे सकी एवं न दूर तक फैल सकी । ऐसी स्थिति में वह लता अन्य वृक्ष पर आरोपित की जाती है, उसे प्रथम वृक्ष पर पुनः आरोपित करना युक्त नहीं होता । उसी प्रकार जिस पुरुष को अर्पित की गयी आज्ञा न कार्यसिद्धिरूप फल दे सके और न दूर तक ख्याति को ही प्राप्त कर सके उसे उस पुरुष को अर्पित ही नहीं करना चाहिये, वह आज्ञा दूसरे को अर्पित की जानी चाहिये ||३५|| रावणवधं प्रति निजसामथ्यं संदेहमपाकरिष्णुः पुनरयमौद्धत्यमाचरेदित्याशङ्कय प्रकारान्तरेण निवर्तयति - हन्तुं विमग्गमाणो हन्तुं तुरिअस्स अप्पणा दहवअणम् । कि इच्छसि काउं जे पवअवइ पिअं ति विष्पिअं रहुवइणो ॥ ३६ ॥ [हन्तुं विमृग्यन् हन्तुं त्वरितस्यात्मना दशवदनम् । किमिच्छसि कर्तुं यत्प्लवगपते प्रियमिति विप्रियं रघुपतेः ॥] हे प्लवगपते ! रघुपतेः प्रियमिदमिति कृत्वा विप्रियं कर्तुं किमिच्छसि । किं कुर्वन् । दशवदनं हन्तुं विमृग्यन्निच्छन् । रघुपतेः कीदृशस्य । आत्मना स्वयमेव दशवदनं हन्तु सत्वरस्य । तथा च त्वत्कर्तृ के रावणवधस्य प्रियत्वेऽपि मयैव रावणो हन्तव्य इति प्रतिज्ञाभङ्गरूपत्वेन विप्रियत्वम् । एवं च तव रावणवधे सामर्थ्य मेव किं तु रामप्रतिज्ञाभङ्गरूपत्वेन कर्तव्यमिति भावः ॥ ३६ ॥ विमला - हे कपिपते ! 'रघुपति को यह प्रिय है' - ऐसा समझकर रावण को मारने की इच्छा करके तुम राम का अप्रिय क्यों करना चाहते हो ! जबकि राम स्वयम् उस रावण का वध करने को उकताये हुए हैं ||३६|| अथ रामं प्रति जाम्बवद्वघापारेण प्रकृतमुपसंहरति इअ णिअमिअसुग्गीवो रामन्तेण वलिओ पिआमहतणओ । परिमठमेरुसिहरो सूराहिमहो व्व पल अधू मुप्पीडो ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy