SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ रामसेतु प्रदीप - विमलासमन्वितम् [ इति नियमितसुग्रीवो रामान्तेन वलितः पितामहतनयः । परिमृष्टमेरुशिखरः सूर्याभिमुख इव प्रलयधूमोत्पीडः ॥ ] आश्वासः ] इत्यनेन प्रकारेण नियमितो नियन्त्रितः सुग्रीवो येन स पितामहतनयो ब्रह्मणः पुत्रो जाम्बवान् रामान्तेन वलितः । रामपार्श्वेन वक्रीभूयाभिमुखीभूत इत्यर्थः । प्रलयधूमोत्पीड इव यथा प्रलयधूमसमूहः परिमृष्टमास्फालितं मेरुशिखरं येन तथाभूतः सन्सूर्यस्याभिमुखो भवति । स्थिरत्वादुत्तुङ्गत्वात्कपिलत्वाच्च शिखरप्रायः सुग्रीवः । तेजोमयत्वात्सूर्य प्रायो रामः । श्यामत्वादुत्थितत्वाच्च धूमप्रायो जाम्ब वान् ॥ ३७॥ [ १३३ विमला - इस प्रकार सुग्रीव को नियन्त्रित कर ब्रह्मा का पुत्र जाम्बवान् राम की ओर मुँह कर ( कुछ वक्ष्यमाण वचन कहने के लिये ) स्थित हुआ; जैसे प्रलय - समूह मेरुशिखर को परामृष्ट कर सूर्याभिमुख होता है ||३७| अथ रामं प्रति जाम्बवद्वाक्यमाह जम्प अ किरणपम्हलफुरन्तदन्त पहाणिहा ओत्थइअम् । विपणअं वहन्तो समूहाग अधवलकेसरसडं व मुहम् ||३८|| [ जल्पति च किरणपक्ष्मलस्फुरद्दन्तप्रभानिघातावस्तृतम् । विनयप्रणतं वहन्संमुखागतधवलकेसरसटमिव मुखम् ॥] जाम्बवान् जल्पति च । रामं प्रतीत्यर्थात् । मुखं वहन् । कीदृशम् । किरणेन तेजसा पक्ष्मला जातपक्ष्मेव पुष्टा अत एव स्फुरन्ती या दन्तप्रभा तस्या निघा - तेन समूहेन व्याप्तम् । जल्पनसमये दन्तकान्तीनां प्रसरणादिति निःक्षोभत्वमुक्तम् । पुनः कीदृक् । विनयेन प्रणतं नम्रम् | अनुजीवित्वात् । संमुखागता वलनसमये विपर्यस्य पतिता धवला केसरसटा यत्र तादृशमिव । दन्तप्रभाणां शौक्ल्यात्केसरस - टात्वेनोत्प्रेक्षणम् ||३८|| विमला - जाम्बवान् ने विनय से प्रणतमुख हो राम से ( वक्ष्यमाण वचन ) कहा । उस समय किरणों से पक्ष्मल ( जातपक्ष्म ) सी ( अतएव पुष्ट ) स्फुरित दन्तप्रभा से उसका मुख व्याप्त हो रहा था और ऐसा लगता था कि प्रणत होने से मानों उसकी धवल केसरसटा ( गरदन के बाल ) उलट कर सम्मुख आ गयी ||३८ ॥ अथ त्रिभिर्वाक्यस्वरूपमाह रक्खज्जइ तेल्लोक्कं पलप्रसमुद्दविहरा घरिज्जइ वसुहा । उअर द्धन्तपत्ते विमुहज्जइ सागरे त्तिविम्हणिज्जम् ||३६|| [रक्ष्यते त्रैलोक्यं प्रलयसमुद्रविधुरा ध्रियते वसुधा । उदरार्धान्तप्रभूते विमुह्यते सागर इति विस्मयनीयम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy