SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [१२१ रावणवधयोरपीति मन्यमान इत्यर्थः । एवं गुरो रामस्य निजकं च बलमध्यवस्यन् । न तु वानराणामिति भावः । तथा च पराधीन कार्ये चिन्ता जल्पनव्यावृत्तिभवति स्वाधीनकार्ये स्वायत्तिरेवेति तात्पर्यम् ॥१५॥ विमला-तदनन्तर लक्ष्मण ने श्रीराम के तथा अपने बल को पर्याप्त समझ कर रावणसहित समुद्र को तृण-सा समझते हुये न तो चिन्ता व्यक्त की और न अपं-पूर्ण वचन ही कहा ॥१५॥ अथ रामस्य चेष्टामाहरहणाहस्स वि विट्ठी वाणरवइणो फरन्तविद्दुमअम्बम् । वनणं वप्रणाहि चला कमलं कमलाहि भमरपन्ति व्व गा॥१६॥ [रघुनाथस्यापि दृष्टिनिरपतेः स्फुरद्विद्रुमताम्रम् । वदनं वदनाच्चला कमलं कमलाभ्रमरपङ्क्तिरिव गता ॥] __ रघुनाथस्यापि मुखावृष्टिनिरपतेः सुग्रीवस्य मुखं गता। कपिचेष्टां दृष्ट्या कीदृशी मुखश्रीरस्येति जिज्ञासया रामेण सुग्रीवमुखं दृष्टमित्यर्थः । मुखं किंभूतम् । स्फुरद्विद्रुमवदाताम्रम् । स्वभावात्कोपाच्च । दृष्टिः कीदृशी। चला चञ्चला । केव । भ्रमरपङ्क्तिरिव । यथैकस्मात्कमलादपरं विद्रुमवत्तानं कमलं भ्रमरपङ्क्तिश्चपला सती गच्छतीति पङ्क्तिपदेन वारंवारं गतेत्यर्थो गम्यते । रामस्य मुखमेकं कमलमपरं सुग्रीवस्येत्यर्थः ॥१६॥ विमला-( अकस्मात ) एक कमल से दूसरे विद्रुम के समान लाल कमल की ओर जाती चञ्चल भ्रमर-पंक्ति के समान रघुनाथ की भी चञ्चल दृष्टि उनके मुख से सुग्रीव के स्फुरित विद्रुम के समान लाल मुख की ओर गयी ।।१६।। अथान्त्यकुलकीकृतस्कन्धकत्रयेण जाम्बवद्व वनं प्रस्तौतितो वनपरिणामोणअभमआवलिरुब्भमाणदिठिच्छेहो । आसण्णधवलमिहिआपरिक्खलन्तोसहिप्पहो व्व महिहरो ॥१७॥ करवारिक इलोओ सुग्गीवविइण्णभासुरच्छिच्छेहो । जालाहअदुमणिवहो फ लिङ्गपिङ्गलिअमहिहरो व्व वणदवो॥१८॥ जम्पइ रिच्छाहिवई उण्णामेऊण महिअलद्धन्तणि हम् । खलिअलिभङ्गदाविअवित्थ अबहलवणकंदरं वच्छअडम् ॥१६॥ (अन्त्यकुलअम् ) [ततो वयःपरिणामावनतभ्रवल्लिरुध्यमानदृष्टिक्षेपः । आसन्नधवलमेधिकापरिस्खलदोषधिप्रभ इव महीधरः ।। करवारितकपिलोकः सुग्रीववितीर्णभास्वराक्षिक्षेपः । ज्वालाहतद्रुमनिवहः स्फुलिङ्गपिङ्गलितमहीधर इव वनदवः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy