SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सेतुबन्धम् जल्पति ऋक्षाधिपतिरुन्नमय्य स्खलितव लिभङ्गदर्शितविस्तृतबहलव्रणकंदरं १२२ ] [ चतुर्थ महीतलार्धान्तनिभम् । Jain Education International ततस्तदनन्तरमृक्षाधिपतिर्जाम्बवान् जल्पतीति तृतीयस्कन्धकेन सह योज्यम् । कीदृक् । वयःपरिणामेन वार्धकेनावनताभ्यां भ्रूवल्लिभ्यां रुध्यमानो दृष्टिक्षेपो यस्य सः। वार्धकान्मांसलया ध्रुवा प्रच्छन्नदृष्टिपातः । तमुत्प्रेक्षते - क इव । महीधर इव । सोऽपि कीदृक् । आसन्नया निकटवर्तिन्या मेघिकया स्वल्पमेधेन परिस्वल - न्ती छन्नतया यथावदप्रकाशमाना औषधिप्रभा यत्र सः । वार्धकाल्लोमपाकेन धवलमेघिकासाम्यं ध्रुवो:, ओषधिप्रभासाम्यं पिङ्गतया दृशो:, उच्चत्वेन श्यामत्वेन चाचलसाम्यं जाम्बवतः । पुनः कीदृक् । कराभ्यां वारिता औद्धत्यान्निवर्तिताः कपिलोका येन । एवं सुग्रीवे वितीर्णोऽपितो भास्वरयोरक्ष्णोः क्षेपो येन तादृक् । तमेवंभूतं पुनरुत्प्रेक्षते - ज्वालया आहतः स्पृष्टो द्रुमनिवहो एवं स्फुलिङ्गः पिङ्गलीकृतो महीधरो येन । एवंभूतो वनदव इव । ज्वालाप्रायो हस्ती, वृक्षप्रायाः कपय:, स्फुलिङ्गप्राया दृष्टिक्षेपाः, महीधरप्रायः सुग्रीवः, क्रोधजन्यकरमुखावारुण्येन वृक्षादिसंबन्धनिबन्धनश्यामरक्तदावानलप्रायो जाम्बवान् । किं कृत्वा । महीतलस्यार्घान्त एकदेशस्तन्निभम् । महत्त्वात् । एवं स्खलिता उन्नमनेन विगलिता बलिभङ्गा वार्धकादधोलम्बिनो मांसभङ्गा यत्र एवंभूतम् । अत एव वलिभङ्गापगमेन दर्शिता नयनगोचरीकृता विस्तृता व्यापका बहला घनाः । निरन्तरा इति यावत् । व्रणा एव गभीरत्वात्कंदरा यत्र तादृशं वृक्षस्तटमुन्नमय्य । तथा च हृदयोन्नत्या तादृशहृदयव्रणोद्धाटनेन स्वस्य बाहुयुद्धकारित्वं शूरत्वं च प्रकाशितमग्रे बक्तव्योपयोगित्वेनेति भावः ।। १७- १६ ॥ विमला - वृद्धावस्था के कारण अवनत ( मांसल ) भौंहों से अवरुद्ध दृष्टिपात वाला ( अतएव ) निकटवर्तिनी मेघिका ( स्वल्प मेघ ) के कारण ठीक से न प्रकाशमान ओषधि प्रभा वाले महीधर के समान ऋक्षाधिपति जाम्बवान, दोनों करों के द्वारा कपिवृन्द को रोकता तथा सुग्रीव पर दृष्टिपात करता हुआ, लपटों से द्रुमसमूह का स्पर्श करने वाले एवं स्फुलिङ्गों से महीधर को पिङ्गल वर्ण बनाने बाले दावानल के समान सुशोभित हुआ और महीतल के अर्ध भागतुल्य वक्ष:स्थल को ऊँचा कर ( अतएव ) उसकी झुर्रियों को मिटाता एवम् उसके ( पुरातन ) विस्तृत तथा अविरल व्रणरूप कन्दराओं को दिखाता हुआ ( वक्ष्यमाण वचन ) बोला ॥१७- १६ ॥ वक्ष्यमाणोपयोगि वेन बहुदर्शित्वमात्मनः प्रकाशयन्नाह - वक्षस्तम् ||] ( अन्त्य कुलकम् ) सग्गं अपारिजाअं कोत्युहलच्छर हिअं महुमहस्स उरम् । सुमिरामि महणपुरओ अमुद्ध अन्दं च हरजडाप भारम् ॥२०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy