SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२०] सेतुबन्धम् [ चतुर्थ वचनीयं वाच्यतामयं स्वगुणाविष्कारं करोतीति लोकापवादरूपां रक्षितुमेतत्पुरुषं प्रत्यनागन्तु महति वाञ्छति । धैर्ये सति सा वाच्यता नायात्यधैर्ये सत्यायातीति भावः ॥१३॥ विमला-(समुद्रलंघन' आदि) भारी काम पहिले ही कर चुका था; अतः (अन्य वानरों के समान' ) हँसना, चञ्चल होना आदि छोटी बात करना हनुमान ने उचित नहीं समझा। जो स्वामी की आज्ञा का पहिले ही पालन कर चुका है उसको धैर्य ही शोभित होता है, क्योंकि धैर्य कृतकार्य 'पुरुष को स्वगुणाविष्काररूप दोष से बचाना चाहता है ।।१३।। सुग्रीवस्य चेष्टामाहणिभच्छिओअहिरवं फुडिआहरणियडन्तदाढाहीरम् । हसइ कइदप्पपसमिअरोसविरज्जन्तलोअणो सुग्गीवो ॥१४॥ [निर्भसिंतोदधिरवं स्फुरिताधरनिर्वलदंष्ट्राहीरम् । हसति कपिदपप्रशमितरोषविरज्यमानलोचनः सुग्रीवः ।।] सुग्रीवो हसति । कपिचेष्टादर्शनेनोत्साहात् । एतदर्थमेव मयोक्तमिति सिद्धकार्यत्वादिति भावः । किमित्यकृतकार्यरास्फोटः क्रियत इत्याशयाद्वा। एतेषां कोपेन मम किं स्यादित्याशयाद्वा। निर्भत्सितो हास्यशब्देन तिरोहितः समुद्ररवो येन तद्यथा स्यात् । एवं स्फुरिताधरोष्ठान्निवलत्पृथग्भवदंष्ट्राहीरक दंष्ट्राग्रं यत्र तद्यथा स्यादिति च क्रियाविशेषणम् । सुग्रीवः कीदृक् । कपिदर्पण प्रशमितो यो रोषस्तेन विरज्यमाने विशब्दस्याभाववाचकत्वेन रागो लौहित्यं तच्छून्ये लोचने यस्य तथाभूतः । 'सूच्यग्रसदृशं श्लक्ष्णं दंष्ट्राग्रं हीरकं विदुः'। दंष्ट्रारूपं हीरं रत्नविशेषो यत्रेति वा ॥१४॥ विमला-कपियों के दपे से रोष शान्त हो जाने के कारण अरुणिमा-शून्य नेत्र वाला सुग्रीव हंसा। उस समय उसके हास्य-शब्द में समुद्र का गर्जन-शब्द भन्तहित हो गया और उसकी दंष्ट्रा का अग्रभागरूप हीरक रत्न स्फुटित अधरोष्ठ से बाहर चमकता दिखायी पड़ा ॥१४॥ अथ लक्ष्मणस्यावस्थामाह वरि सुमित्तातणमो प्रासडन्तो गुरुस्स णिप्रअंच बलम् । ण प्रचिन्तेइ ण जम्पइ उहि सदसाणणं तर्ण व गणेन्तो ॥१५॥ [अनन्तरं सुमित्रातनयोऽध्यवस्यन्गुरोनिजकं च बलम् । न च चिन्तयति न जल्पत्युदधिं सदशाननं तृणमिव गणयन् ॥] अनन्तरं सुमित्रातनयो लक्ष्मणो न च चिन्तयति न च जल्पति । किं कुर्वन् । दशाननसहितमुधिं तृणमिव गणयन् । यथा तृणभङ्गे न श्रमस्तथा समुद्रतरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy