________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[११६
रवि-मण्डल-जैसा कर दिया। उस समय हास्य से पूरा खुल जाने पर उसके अधरोष्ठ का अत्यन्त भयानक मध्यभाग स्पष्ट दिखायी पड़ा ॥११॥ अङ्गदस्य चेष्टामाहहरिसपरिअम्भिएण प्र अदल्लपिअरइबिम्ब सम्बच्छविणा। पुरओहुत्तारम्भो मुहेण दिअमो व पापडो वालिसुमो ॥१२॥ [हर्षपरिजम्भितेन चा?ल्लसितरविबिम्बताम्रच्छविना।
पुरतोऽभिमुखारम्भो मुखेन दिवस इव प्रकटो वालिसुतः ॥] वालिसुतोऽङ्गदो मुखेन प्रकटो व्यजितहृदय आसीत् । न तु चाञ्चल्येनेत्यर्थः । किंभूतेन' । हर्षेणोत्साहेन परिजृम्भितेन प्रौढिमागतेन । एवम|ल्लासितमोदितं यद्र विमण्डलं तद्वत्ताम्रच्छविना । क्रोधजन्यारुण्यप्रकर्षात् । तदेवाह-कीदृक् । पुरतोऽभिमुखोऽग्रतोवर्ती आरम्भ उद्यमो यस्य सः । तथा च पितृव्यस्य गुरोः सुग्रीवस्य वचसि किमपि कर्तुं न युज्यत इत्यनुद्ध त एव यन्मया कर्तव्यं तदने द्रष्टव्यमेव सर्वैरिति मुखारुण्येनैव प्रकाशितवानिति भावः । क इव । दिवस इव । यथा दिवसो मुखेन प्रभातेन तिमिरमपास्य प्रकटो भवति तद्वत् । मुखेनापि कीदृशेन । लोकानां हर्षाय जृम्भितेना|दितसूर्येण ताम्रच्छविना च । दिवसश्च कीदृक् । पुरतोऽभिमुखः प्राच्यभिमुख आरम्भ उपक्रमो यस्य तादृश इति । इदानीं कोमलत्वेऽप्यग्रे दिवसवदुःसहत्वं वालिसुतत्वेन रावणोपमर्दक्षमत्वं च तस्य सूचितम् ॥१२॥
विमला-( लोक के ) हर्ष के लिये [ परिजृम्भित ] परावर्तित, अर्कोदित सूर्यमण्डल से लाल [ मुख ] प्रभात से पूर्वाभिमुख आरम्भ वाले दिवस के समान, अग्रवर्ती उद्योग वाला वालिसुत (अङ्गद) सामने प्रकट हुआ-उसके अरुण मुख से ही 'जो कुछ करेगा'-विदित हो गया ॥१२॥ हनूमदवस्थामाह
णेच्छइ णिवढभरो लहुरं दद्धप्रत्तणं पवणसुनो। कअपेसणस्स सोहइ धीरं चित्र महइ रविखउं वाणिज्जम् ।।१३।। [नेच्छति निव्यू ढभरो लघुकं दर्पोद्धतत्वं पवनसुतः । कृतप्रेषणस्य शोभते धैर्यमेव महति रक्षितुं वचनीयम् ॥] पवनसुतो दर्पणौद्धत्यं नेच्छति । लघुकं यत । अन्यवानरवच्चाञ्चल्यं न चकार किंतु यथास्थित एव तस्थावित्यर्थः । कीदक । निव्यू ढभरः । निर्वाहितकार्य इत्यर्थः । मया समुद्रलंघनादिगुरुकार्य कृतं सर्वे जानन्त्येव लघु हास्यादिकं किमिति कर्तव्यमित्याशयः । कृतकार्योऽपि तदानीं पुनः स्वबलाविष्कारं कुतो न कृतवानित्यत आह-कृतं प्रेषणमीश्वराज्ञा येन तस्य धैर्यमेव शोभते । तद्धयं तस्य पुरुषस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org