SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११०] सेतुबन्धम् [तृतीय स्तम्भद्वयाकारी मबाहू तदुपरि तिर्यपातितो विन्ध्यः संक्रम इत्यर्थः। 'संक्रमः क्रमणे सम्यग्वारि संचारयन्त्रके' ।।५६ ।। विमला-अथवा विन्ध्य पर्वत को उखाड़ लाऊँ और स्तम्भसदृश अपने भुजयुग से महासागर के बीच में धारण किये रहूँ और इस प्रकार विन्ध्यरूप सेतु से कपिसेना समुद्र को पार करे ॥५६॥ अथ फूत्कारप्रकर्षमाहविवलाअन्तभुअंगं उव्वत्तिमजलअरं विहिण्णमहिहरम् । महमारुप्रविहुमजलं पेच्छह रमणापर करेमि थलवहम् ॥६०॥ [विपलायमानभुजंगमुर्तितजलचरं विभिन्नमहीधरम् । मुखमारुतविधुतजलं पश्यत रत्नाकरं करोमि स्थलपथम् ।।] हे कपयः ! पश्यत। तथा च शब्दमात्रेणोच्यत इति न कि त्वर्थतोऽपीति भावः । मुखमारुतेन फूत्कारेण विधुतं जलं यस्मात्तथाभूतं रत्नाकरं स्थलपथं करोमि । जलस्य विक्षिप्तत्वेन तुच्छीभावात्ततः पारमुत्तरतेति भावः । फूत्कारकृतामवस्थामाह। किंभूतम् । कुतः किं वृत्तमिति संभ्रमेण विपलायमाना इतस्ततो गामिनः शेषादयो भुजंगा यत्र एवमुर्तिता विपरीत्य स्थिताः। उपरिगतोदरभागा इति यावत् । तादृशा जलचरा मकरादयो यत्र । एवं विभिन्नाः खण्डखण्डीभूता महीधरा मैनाकादयो यत्र तम् ॥६०॥ विमला-तुम सब देखो, अभी मेरे मुखवायु ( फूत्कार ) से समुद्र में बसने वाले भुजंग भाग जाते हैं, जलचर ( मर कर ) उलट जाते हैं, पर्वत खण्ड-खण्ड हो जाते हैं, उसका जल दूर हट जाता है और इस प्रकार समुद्र को स्थल मार्ग बना देता हूँ ॥६०॥ अथ स्वस्य रावणविहारभूमिसुवेलातिक्रमसामर्थ्यन लङ्कोपमर्दसामर्थ्य कटाक्षयन्नाह मज्झक्ख डिउम्मूलिप्रभाभमाइप्रविमुक्कसेसद्धन्तम् । एत्तोहुत्तसुवेलं तत्तोहुत्तमल करेमि समुहम् ॥६१॥ [मध्यखडितोन्मूलितभुजाभ्रामितविमुक्तशेषार्धान्तम् । इतोऽभिमुखसुवेलं ततोऽभिमुखमलयं करोमि समुद्रम् ॥] अहं समुद्रमीदृशं करोमि । एतदभिमुखः सुवेलो यत्रत्युत्तराभिमुखसुवेलम् । तदभिमुखो मलयो यत्रेति सुवेलाभिमुखमलयमित्यर्थः। तथा च मलयसुवेलाभ्यां संक्रमं बध्नामि तेन पारं गच्छतेति भावः । संक्रमप्रकारमाह-मध्ये खण्डितो उपरिशृङ्गादिविषमभागापसारणेन समतासिद्धयर्थमुत्सेध एवोपरि दलितो अथोन्मूलितावुत्पाटितौ ततश्च भुजाभ्यां भ्रामितो पूर्वपश्चिमाद्दक्षिणोत्तरायतीकृती तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy