SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रामसेतुप्रदीप - विमलासमन्वितम् [कदा नु विरहविरचितदौर्बल्य प्रसाधनोज्झिताभरणानि । निःश्वासवशप्रघूर्णनशीललम्बालक मृदितपक्ष्मलकपोलानि ॥ पृथुलनितम्बतलस्खलितशिथिलवलयविप्रकीर्णबाहुलतानि । द्रक्ष्यामः परिजनस्तुतकृतप्रेषणलज्जिताः प्रियकलत्राणि ॥ |] ( जुग्गअम् ) संबोधने । हे वानराः ! यदि भवद्भिश्विरमत्रैव विलम्बः क्रियते तदा वयं प्रियकलत्राणि कदा द्रक्ष्याम इत्युत्तरस्कन्धकेनान्वयः । कीदृशानि । विरहेण विरचितं यद्दौर्बल्यमङ्गकार्थं तद्रूपं यत्प्रसाधनमलंकारस्तेनोज्झितानि त्यक्तान्याभरणानि स्तानि । दौर्बल्यनिबन्धने आभरणत्यागे स्वस्त्रीणां कार्य्याद्यवस्थान्तरप्राप्त्या शोभाविशेषो जायत इति दौर्बल्यरूपालंकरणकृतपुनरुक्तिनिबन्धनत्वेनोत्प्रेक्षाव्यञ्जितानेन । एवं निःश्वासस्यास्मदादिहेतुकेन प्राक्कालीन दुःखानुभव निबन्धनेनेदानीमप्येते दृष्टा इति मनः संवेगविशेषणजनितस्य वशा आयत्ता अनुवर्तिनः अत एव प्रघूर्णन - शीला दिशि दिशि गामिनोऽसंयतत्वेन लम्बा येऽलकाः कुन्तलास्तै मृदितो स्पृष्टी पक्ष्मली वल्लभागमनेन भावोदयाज्जातपुलको कपोलो येषां तानीति साध्वीत्वमासा - मुक्तम् । पुनः किंभूतानि । नितम्बे बाहू विष्टभ्य तिष्ठतीति वानरजा तस्वाभाव्यम् । तथा च पृथुलनितम्बतलात्स्खलिते दौर्बल्यात्प्रशिथिला विरलीभूता वलया यत्र तथाभूते । परिरम्भणाय विप्रकीर्णे उत्क्षिप्ते बाहुलते लताकारौ बाहू यैस्तानि । वयं किंभूताः । परिजनैः स्तुतं तासामग्रे प्रकाशितं कृतमस्माभिनिष्पादितं यत्प्रेषणमाज्ञा तेन लज्जिताः । स्वप्रकर्षस्तुतौ स्वस्य लज्जा भवतीति भावः । युग्मकम् ।।४६-५०॥ आश्वासः ] विमला - हम सबके वियोग में हमारी प्रियाओं ने आभरण का त्याग कर दिया होगा, उन आभरणों के स्थान पर विरह ने दौर्बल्यरूप अलङ्कार की रचना कर दी होगी । उनकी लम्बी अलकें निःश्वासवश झूम-झूम कर उनके ( प्रिय आगमन की आशा से ) पुलकित कपोलों को छू रही होंगी। उनकी बाहुलतायें पृथुल नितम्ब से हट गयी होंगी और दौर्बल्य के कारण उन बाहुओं में कङ्कण ढीला पड़ गया होगा एवं हमारे आलिङ्गन के लिये वे उठ चुकी होंगी । (तुम सब यहीं विलम्ब कर रहे हो ) भला अपनी इस अवस्था को प्राप्त प्रियाओं को कब देखेंगे और उनसे मिलते समय परिजन हमारे इस आज्ञापालन की प्रशंसा करेंगे एवं हम अपनी ही प्रशंसा स्वयं सुनकर लज्जित होंगे ।।४६ - ५० ।। अथ सुग्रीवप्रतिज्ञावर्णनाय प्रस्तौति इअ जाहे भण्णन्तं ण चलइ चिन्ता भरोसिश्रन्तसरीरम् । श्राश्रड् ढणणिच्चेट्ठ पङ्कक्खुत्तं व गअकुलं कइसेण्णम् ॥५१॥ Jain Education International [ १०५ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy