SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [१०३ हैं जो अब भी मेरा अभिप्राय नहीं समझ रहे हैं अथवा मोह को प्राप्त हो रहे हैं ॥४६॥ रावणरणे परणजय औत्सर्गिक इति मयैव सर्व निर्वाह्यमिति कथमुच्यत इत्यत आह मा सोइज्जउ दुहिना सीमा लोपएणं गलिणि व्व समोलुग्गमा सोआलोपएणम् । दुहिए राहवहिपए कामइलन्तम्मि जीविअम्मि पहिलोहिमा का मइलन्तमम्मि ॥४७॥ [मा शोच्यतां दुःखिता सीता लोकेन नलिनीव समवरुग्णा शीतालोकेन । दुःखिते राघवहृदये कामक्लाम्यमाने जीवितकेऽभिलोभिका का मलिनायमाने ॥] सीता लोकेन राक्षसवसतौ कथं स्थास्यति किं वा भविष्यतीति मा शोच्यताम् । रावणो मया मारणीय एवेति भावः । किंभूता । 'राघवहृदये दुःखिते सति दुःखिता। मद्विश्लेषेण रामहदि दुःखं भवतीति कृत्वा दुःखवतीत्यर्थः । केव । शीत आलोक: किरणो यस्य तेन शीतालोकेन चन्द्रमसा। यद्वा शीतस्य हिमस्यालोको दर्शनं यस्मिस्तेन हिमतुना समवरुग्णा म्लानीकृता नलिनीव । यथेत्थंभूता पद्मिनी लोकेन शोच्यते तथा सीतापि मा शोच्यतामिति व्यतिरेके दृष्टान्तः । यद्वा नलिनीव दुःखितेत्यन्वयः । अथाग्रिमगलितके दुहिए राहवहिलए इति प्रतीकेन सह योजना। तथा हि सीतोद्धारव्यग्रतया राघवहृदये दुःखिते सत्यस्माकं जीविते काभिलोभिकाभिलोभः । भावे ण्वुल् । तथा च यदि राघवहृदयं दु:खितं तदास्माभिर्जीवितव्यमेव न । रणे तु यदि मरणं तदा परार्थमिति यशो रामदुःखदर्शनाभावश्च । यदि तु जयस्तदा रामदुःखत्यागः प्रत्युपकारः स्वजीवनं च सिद्धमेवेति तदेव कर्तुमुचितमिति भावः । राघवहृदये किंभूते । सीताविश्लेषात्कामक्लाम्यमाने कामेन क्लान्ति नीयमाने । अत एव मलिनायमाने प्रकाशाभावादिति भावः ॥४७॥ विमला-चन्द्रमा से म्लान की गयी नलिनी के समान सीता के प्रति लोग शोक न करें ( मैं शीघ्र ही उसका उद्धार तो करूंगा ही)। राम का हृदय दुःखित एवं सीतावियोग से काम द्वारा क्लान्त एवं मलिन रहने पर हमारा जीवन के प्रति कैसा अभिलोभ ? ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy