SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६६ ] सेतुबन्धम् [ तृतीय प्रतिगजाभिभवाय चलन्तीत्यर्थः । तेन गजेन्द्रप्राया भवन्तो वीरा गुरुप्रतिपक्षरावणसत्त्वेऽपि प्रतिगजप्राय राक्षसबलोपमर्दका अधिकं भविष्यथेति भावः । अधिकं वारिता अपि प्रतिकूला विपक्षसं मुखा भवन्तीत्यर्थो वा ॥३५॥ विमला-जिस प्रकार [ प्रति गज ] प्रतिद्वन्द्वी गज के गन्ध से स्पृष्ट गजेन्द्र के मस्तक पर ज्यों-ज्यों पीछे लौटने के लिये अंकुश से प्रहार किया जाता है त्योंत्यों वह प्रति गज को आक्रान्त करने के लिये आगे ही और अधिक बढ़ता जाता है, उसी प्रकार शत्रु के अधिक बलवान होने पर भी भट ज्यों-ज्यों रोके जाते हैं त्यों-त्यों वे और भी शत्रु को अभिभूत करने के लिये सम्मुख बढ़ते जाते हैं ॥३५॥ अस्मदतिरिक्ताः कति न सन्ति त एव सहायक माचरन्त्वित्यत आहविसमम्मि वि अविसण्णो धारेइ धुरंधुरंधरो चित्र णदरम् । कि दिणअरोवराए दिणस्स होइ अवलम्बणं ससिबिम्बम् ॥३६॥ [विषमेऽप्यविषण्णो धारयति धुरं धुरंधर एव केवलम् । किं दिनकरोपरागे दिनस्य भवत्यवलम्बनं शशिबिम्बम् ॥] प्राणसंकटरूपविषमेऽप्यविषण्णः साध्यवसायो धुरंधर एव भारसमर्थ एव केवलं धुरं धारयति । तथा च प्रकृतक मणि भवन्त व धुरंधरा नात्य इत्याशय: । एतदेव द्रढयति-दिनकरस्य ग्रासे दिनस्यावलम्बनं प्रकाशमयत्वादिसौभाग्य रक्षकं कि विद्यमानमपि विधुबिम्बं भवति । अपि तु न भवतीत्यर्थः । तथा च दिनकर प्रायाणां भवतामनध्यवसाय च्छन्नत्वरूपे ग्रासे उज्ज्वलत्वेन' दिनप्रायस्य प्रकृतकार्यस्यावलम्बनं निष्पादका: शीतलतेजस्त्वेन विधुबिम्बिप्राया भवदन्ये न भवेयुः । तेन यथोद्ग्रासदशायां रविरेवावलम्बनं दिनस्य तथा प्रकृतेऽप्यनध्यवसायमपहाय भवन्त एव भवेयुरिति भावः ॥३६।। विमला--(प्राणसङ्कटरूप ) विषम अवसर में भी विषण्ण न होने वाला भारसमर्थ ही केवल भार उठाता है । ( राहु द्वारा ) सूर्य के ग्रस्त होने पर क्या दिन का अवलम्बन चन्द्रबिम्ब होता है ? ॥३६॥ यावदेव कार्यासिद्धिस्तावदेव गौरवमस्मद्भुजानां तत्सिद्धौ तु लघुत्वमेव स्यादित्यत आह मुक्कसलिला जलहरा अहिणवदिण्णफला अ पामवणिवहा । लहुप्रा वि होन्ति गरुमा समरमुहोहरिअमण्डलग्गा अ भुमा ॥३७॥ [मुक्तसलिला जलधरा अभिनवदत्तफलाश्च पादपनिवहाः । लघवोऽपि भवन्ति गुरवः समरमुखावहृतमण्डलामाश्च भुजाः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy