SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ ६५ राघवेण प्रार्थ्यमानोऽवरुध्यमानो दशमुखः कियच्चिरं वा ऊर्ध्वो वृद्धिशीलो द्रक्ष्यते नातः परं द्रष्टव्यः । क एव । दूरान्तमतिदूरं ततः प्रेक्षितव्यः । ऊर्ध्वत्वात् । एवं शिखरे शिरसि पतन्विकटाश निर्यस्य तादृशो वनद्रुम इव । यथा द्रुमेषु सत्सु वज्र गोर्ध्वो वृक्षः पात्यत एवं राक्षसेषु सत्स्वपि रामेण रावणः पातनीय इति भाव: । 'प्रार्थितः शत्रुसंरुद्धे याचितेऽभिहितेऽपि च' इति विश्वः ॥ ३३ ॥ विमला -- ( ऊँचा होने के कारण ) बहुत दूर से द्रष्टव्य तथा जिसके अग्र - भाग पर विकट वज्रपात होने जा रहा है उस वनवृक्ष के समान [ ऊर्ध्व ] वृद्धि - शील एवं राघव से [ प्रार्थित ] घेरा जाता हुआ वह रावण कब तक दिखायी देता रहेगा ? ( उसका पतन होने में विलम्ब नहीं है ) ||३३|| राक्षसास्तावदतिबला वानरानभिभवेयुर्दूरे रावण इत्यत आहबालामवं व एतं धुअम्बालाश्रवं सुणिवच्छाश्रम् । कइसेणं रणिश्ररा तमरप्रणिअर व्व पेच्छिउं पि अश्रोग्गा ॥ ३४ ॥ | [बालातपमिवायद्धुताताम्रालातपांसुनिवहच्छायम् 1 कपिसैन्यं रजनिचरास्त मोरजोनिकरा इव प्रेक्षितुमप्ययोग्याः ॥] तमसोऽन्धकस्य रजो धूलि: । सूक्ष्मभाग इति यावत् । तत्समूहा इव रजनि - चराः श्यामत्वात् बालातपमिव कपिसैन्यं कपि त्वादागच्छत्सत्प्रेक्षितुमप्ययोग्याः किं पुनर्योद्धुम् । तथा च यथा बालातपेनान्धकारो नाश्यते तथा कपिसैन्येन राक्षसा नाशनीया इति भावः । कीदृशं कपिसैन्यम्, बालातपं वा । धुतस्य कम्पितस्य ताम्रालातस्य ज्वलदङ्गारस्य ये पांसव : स्फुलिङ्गास्तच्छायं तत्तुल्यरूपं पिङ्गल - त्वात् । कम्पने सत्यङ्गारात्स्फुलिङ्गा निर्गच्छन्ति । धुतस्फुलिङ्गसाम्येन कपीनां चाञ्चल्यं बाहुल्यं च सूचितम् ||३४|| विमला - अन्धकार के धूलि समूह के समान निशाचर, प्रातःकालीन धूप के समान जलते अंगारों के स्फुलिङ्गसमूहतुल्य आते कपिसैन्य को देखने में भी समर्थ नहीं होंगे ( लड़ना तो दूर रहा ) ||३४| राक्षसा यथा तथा सन्तु रावणस्तु गुरुः प्रतिपक्षस्तत्कथमिदमित्यत आह गुरुम्मि वि पडिवक्खे होन्ति भडा अहिश्रवारिअप्पडिऊला । पडिगअगन्धा इद्धा उद्धङकुसरुद्ध मत्थअ व्व गइन्दा ||३५| [गुरावपि प्रतिपक्षे भवन्ति भटा अधिकवारित प्रतिकूलाः । प्रतिगजगन्धाविद्धा ऊर्ध्वाङ्कुशरुद्धमस्तका इव गजेन्द्राः ॥ ] महत्यपि शत्री सति भटा अधिकं वारिताः प्रतिकूला विपक्षा यैस्तथा भवन्ति । यथा प्रतिगजगन्धेनाविद्धाः स्पृष्टा एवमूर्ध्वनोत्थापितेनाङ्कुशेन रुद्धं मस्तकं येषां तादृशा गजेन्द्राः | तथा च यथा यथा निवर्तनायाधिकमङ्कुश प्रहारस्तथातथाधिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy