SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप विमलासमन्वि तम् [८६ सिंहा अपि बन्धनं सहन्ते । उत्पाटितदंष्ट्रा अपि सर्पाश्चिरं ध्रियन्ते जीवन्ति । समर्था: पुन: परैः प्रतिहताः कृताभिवाता अबण्डितं व्यवसितं परेषामेव यैः । स्वव्यवसितेन परव्यवसितमखण्डितवन्तः सन्तो न जीवन्ति। जीवनमपि तेषां मरणमेवेति भावः । यद्वा व्यवसायखण्डनमे कदेश करणम् । तथा च किंचिदपि व्यवसितमकृतवन्तः सन्त इत्यर्थः । तदुक्तम्-'यत्ने कृते यदि न सिध्यति कोऽत्र दोषः' इति । प्रकृते समुद्रेण प्रतिहता भवन्तः कमपि व्यापारमाचरन्त्विति निगर्वः ॥२२॥ विमला-सिंह भी बन्धन सहते हैं, विषधर दाँतों के उखाड़ लेने पर भी जीते रहते हैं, किन्तु शत्रु के द्वारा प्रतिघात हो चुकने पर समर्थ पुरुष, शत्रु के व्यवसाय को बिना खण्डित किये क्षण भर भी नहीं जीते ॥२२॥ इदानीमुत्साहोद्दीपकत्वेनानिष्टापत्तिमुखेन तत्तद्भार्यामनुस्मारयन्नाह अक अत्थपडिणि अत्ता कह सँम्हालोअमेत्तपडिसंक्कन्तम् । दप्पण अलेसु व ठिअंणिअअं देच्छिह पिआमुहेसु विसाअम् ॥२३॥ [अकृतार्थप्रतिनिवृत्ताः कथं संमुखालोकमात्रप्रतिसंक्रान्तम् । दर्पणतलेष्विव स्थितं निजकं द्रक्ष्यथ प्रियामुखेषु विषादम् ।।] अकृतार्थाः सन्तः प्रतिनिवृत्ता यूयं स्थित विद्यमानं समुद्रालङ्घनसमुत्थं निजकं स्वनिष्ठं विषादं निर्मलत्वेन दर्पणतलेष्विव वधूमुखेषु संमुखालोकनमात्रादेव प्रनिसंक्रान्तं संबद्धं कथं द्रक्ष्यथ। अप्रतिभया द्रष्टुं न पारयिष्यथेत्यर्थः । अन्यत्राप्यादर्श मुखादिमालिन्यं संमुखदर्शनादेव प्रतिसंक्रामति प्रतिबिम्बात् । तथा चाकनकार्यत्वेन विषण्णेषु भवत्सु दर्पणवदम्लानं वधूमुखं विषादादतिम्लान भविष्यति । ततस्तु 'प्रायो वीररताः स्त्रियः' इति ता अपि विरज्येयुः । तदुक्तम्--'अकृतार्थो गृहं गच्छन्दारैरप्यवमन्यते' इति भावः ॥२३॥ विमला-बिना कार्य सम्पन्न किये यदि तुम लोग घर लौट जाते हो तो सामने आलोकन मात्र से जब तुम्हारा अपना विषाद प्रियाओं के दर्पणतुल्य मुख में संक्रान्त होगा तो उस समय उसे कैसे देखोगे ? ( प्रियायें तुम्हें अकृत-कार्य होने से विषण्ण देखकर म्लानमुखी हो तुम्हारा मुंह देखना और अपना मुंह दिखाना भी पसन्द नहीं करेंगी)॥२३॥ अत्र बहूनां बहवः क्षतिलाभभागिनस्ते निवर्तयन्तीति व्यवसायो न क्रिमन इत्यत आह णिज्जन्ति चिरपअत्ता समददगहिरा व पडिपहं णइसोता । तोरेन्ति णिअत्ते असमाणि अपेसण। ण उण सप्पुरिसा ॥२४॥ [नीयन्ते चिरप्रवृत्तानि समुद्रगम्भीराण्यपि प्रतिपथं नदीस्रोतांसि । तीर्यन्ते निवर्तयितुमसंमानितप्रेषणा न पुनः सत्पुरुषाः ।।] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy