SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८८] सेतुबन्धम् [ तृतीय मस्यागमनं यैः । सङ्ग्रामोऽपि कर्तव्य इति कृतनिश्चयाः। एवं विपत्तौ संपत्तौ च तुल्यो रागो यस्य तादृशं मनो येषां ते । व्यसनमिति न दुःखीयन्ति उत्सव इति न सुखीयन्तीति भावः । एवमवशोऽस्वायत्त आगत उपस्थितो विषमः संकटरूपोऽर्थों येषां ते । विषमदशायामप्यविमृश्यकारितां नाचरन्ति । तथा चेयकालं विचारितमतः परं यथोचितमाचरन्त्विति भावः। अवसादं द्यति खण्डयति विषमोऽर्थो येषां ते अवसाददविषमार्था इति वा । 'अवसाइअ' इति पाठे अवसादित विषमार्था इति बहुव्रीहिः ॥२०॥ विमला-प्राणों के संशय में अथवा फल-प्राप्ति के संशय में धीर पुरुष ही ( संशय को निवृत्त करने में ) समर्थ होते हैं, क्योंकि उनका यह दृढ़ निश्चय होता है कि संग्राम हमारा महान कर्त्तव्य है, उनके मन में विपत्ति और सम्पत्ति के प्रति समान राग होता है तथा उपस्थित संकटरूप अर्थ उनके अधीन होता हैविषम दशा में भी वे बिना सोचे-विचारे काम नहीं करते ॥२०॥ संप्रति व्यवसायेनापि फलनिर्णयो नेत्याशङ्कयाह ववसाअसप्पिवासा कह ते हत्थठिण पाहेन्ति जसम् । जे जीविअसंदेहे विसं भुजंग व्व उव्वमन्ति अमरिसम् ।।२१।। [व्यवसायसपिपासाः कथं ते हस्तस्थितं न पास्यन्ति यशः । ये जीवितसंदेहे विषं भुजंगा इवोद्वमन्त्यमषम् ॥] व्यवसायेन सपिपासा: पिपासासहितास्ते करवर्तियशः कथं न पास्यन्ति नास्वा. दयिष्यन्ति । अपि त्वास्वादयिष्यन्त्येव । तथा च यशःस्वादस्तेषामेवेति भावः । भन्योऽपि व्यवसायजन्यपिपासया करवर्तिजलादिकं पिबतीति ध्वनिः । ते के । वे जीवितसं देहे अमर्षमुद्वमन्ति । क इव । भुजंगा इव। यथा प्राणसंदेहे भुजंगा विषमुत्सृजन्ति तेन च प्रतीकारोऽपि जायते तथा ये संशयेऽमर्षमाचरन्ति तेन तेषां म्यवसायोत्पत्तो कार्यसिद्धिधं वायितेति भवन्तोऽप्यमर्षमाचरन्त्विति भावः ।।२१॥ विमला-जैसे प्राणों का सन्देह होने पर भुजंग विष उगलते हैं वैसे ही जो लोग प्राणसंशय में अमर्ष का उद्वमन (आचरण ) करते हैं वे व्यवसायजन्य पिपासा से मुक्त हो हस्तस्थित यश का पान कैसे नहीं करेंगे ? ॥२१॥ व्यवसायं विना यशो मास्तु क्षतिरपि नास्तीत्यत आह-- सीहा सहन्ति बन्धं उक्ख अदाढा चिरं धरेन्ति विसहरा। म उण जिअन्ति पडिहआ अक्खण्डिअवसिआ खणं पि समत्था ॥२२॥ [सिंहाः सहन्ते बन्धं उत्खातदंष्ट्राश्चिरं ध्रियन्ते विषधराः । न पुनर्जीवन्ति प्रतिहता अखण्डितव्यवसिताः क्षणमपि समर्थाः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy