SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ - चतुर्थः सर्गः बरमालाप्रालम्बालंकृताङ्गो मृदुहसितसुधासिक्तवक्त्रेन्दुबिम्ब:, संगायन्नटन् सरसतरमयं संचरञ्छयानः सर्वासु दिक्षु अदृश्यते सकलजनानन्दनो नन्दनस्ते ॥ ४१ ॥ [ ४२ सोहग्ग-गव्विर सौभाग्यगर्वशीलमनसां नीतम्बिनीनां प्राप्तस्तथा बहुतनुरपि परोक्षभावम्, एष तमः प्रकृतीनां न दर्शनीयः सूर्य इव विस्तृतप्रभोऽपि विभावरीणाम् ॥ ४२ ॥ ८९ [ ४३ विरदे मदे ] - विरते मदे विरहिणीनां तासां ततः प्राकटयत् विग्रहमयं कुमारः, प्रशमं गते शिशिरे तत्क्षणं कुसुमं प्रकाशयति हि चूतपादपः ॥ ४३ ॥ [ ४४ संखोही संखऊडो ] --संक्षोभी शङ्खचूडोऽपि स वृषभ-तनुः किं चारिष्टो गरिष्ठः विष्टो रुष्टेन केश्यपि च तुरगवपुर्व्वंसित; केशवेन, वामारम्भी स व्योमोऽपि खलु परित्रुटितः शौरे वैरिद्रुमाणां दावाग्निर्नन्दनस्ते किमिह हि बहुना सांप्रतं जल्पितेन ॥ ४४ ॥ [ ४५ आणाइओ घणुह ] - आनायितो धनुर्यज्ञच्छलेनैष कंसेन तेन ध्रुवमात्मनिबर्हणार्थम्, शाखाग्रसंघर्ष संघटितो हि वह्निः शून्यीकरोति तरसैव हि किं नैं वृक्षम् ॥ ४५ ॥ [ ४६ अक्कूराणण-सिप्पि ] - अक्रूराननशुक्तिगर्भगलितां तां सूक्तिमुक्तावलीं गृहीत्वा अकुरुतां हन्त पितरौ कर्णयोस्तौ मण्डनम्, अत्यारूढ हृदिरावनतारीरान्यञ्चत्पिञ्छाञ्चलं गाढं किं च पर्यस्वजेता बहुशो मायाप्रजं साग्रजम् ॥ ४६ ॥ १ [ दृश्यते ]. २ [ प्रकटयति ]. ३T कि नु . ४ [ कुरुत: ].५ [ परिश्वजेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy