SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ - संस्कृतच्छाया [ ४७ पालेआअल- मोलि ] - प्रालेयाचलमौलिघूर्णन शीलमहाकल्लोलहल्लो हलस्फारोड्डामर चारुचारणधुनीस्वच्छाभिर्वत्सौ चिरम् युवां जीवतं पूर्णिमामृतमयूखोन्निद्रज्योत्स्नाझरीपाण्डित्यच्छिदुरच्छविभिर्महितौ कीर्तिभिर्धात्रीतले ॥ ४७ ॥ १० [ ४८ इअ मुदिअ - मणाणं ] - इति मुदितमन सस्तियोराशीभिस्तावच्छ रत्समय श्रीभिश्चन्द्रसूर्याविव शूरौ, समधिकमभिरामा रामकृष्णौ प्रसन्नौ सकलजनमनोज्ञां लम्भितौ कामपि लक्ष्मीम् ॥ ४८ ॥ - [ इति रामपाणिवादकृते कंसवधे चतुर्थः सर्गः ] [ [ दुव्वाह-पाअड ] – दुर्वाहप्राकृतपयोनिलये गभीरे बालानां वाहितुमिदं खलु जानीत रोधः, नत्र्यं हि काव्यमिह कंसवधाभिधानं सर्वेऽपि भव्यमतयः परिशीलयत ॥ ४८* १ ॥ ] ' १ Wanting in MT. Jain Education International [ श्रीगुरुपादयोर्नमः | शुभमस्तु ] [ समाप्तमिदं काव्यम् ] For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy