SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ८८ -संस्कृतच्छाया एष गोवर्धनमचलवरं तत्क्षणमुत्खनन् छत्रं कृत्वा गृहीत्वा च करकमले डिम्भको अरौत्सीत् एनाम् ॥ ३५ ॥ . [३६ णिव्वाण-गव्व ]-निर्वाणगर्वशिखिपर्वतवैरिजुष्टं तुष्टं स्वयं स्नुतपयोधरनिःसृतैः, एनं पयोभिः सुरभिरभिषिञ्चन्ती गोविन्दनाम सुश्लिष्टतरम् अकरोत् ॥ ३६ ॥ [३७ अह खु णं]-अथ खल्वेनमेव काञ्चनकुम्भीविगलितैः किलाभ्रमुवल्लभः, सुरनदीसलिलैः न्यषिञ्चत् प्रमोदशीलो मुदिर इव शारदः ॥ ३७॥ [३८ जाउ दाव जउणा]-जातु तावद्यमुनाजलमग्नं वारुणेण हृतं पुरुषेण, अच्युतो बत प्रचेतोनिकेतात् प्रत्युपाहर नन्दममन्दम् ॥ ३८॥ [३९ जोण्हा-विच्छड्ड ]-ज्योत्स्नाविच्छर्दप्रत्युन्मृष्टशशिमणिसान्द्रनिष्यन्दशीते वृन्दारण्ये कलिन्दप्रियदुहितमहातीर्थरोधःस्थलीषु, वेलाशैलानिलालोलितसरसरसालाग्रलग्नालिवर्गे काले सति वसन्ते अकरोत् धनमय केशवो रासक्रीडाम् ॥ ३९ ॥ [४० उवहिअन्तरट्टिआ]-उपस्थितविदग्धरुयावलिश्लिष्टगोष्ठीगतः प्रपञ्चितविपञ्चिकामुरलिशृङ्गशृङ्गारितम्, विडम्बितविटक्रमं विमल' मञ्जसंजल्पितं तरङ्गितसुराङ्गनम् अकरोत् बालकः खेलनम् ॥ ४० ॥ [४१ रास-कीलासु]-रासक्रीडासु ब्रीडाविकलबजवधूनेत्रेन्दी १ [रुपद्धि ]. २ [गोपेन्द्र.].३ [करोति ]. ४ [निषिञ्चते ].५ [ प्रत्युपाहरति]. ६ [ करोति ].७ [ करोति ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy