SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ८६ - संस्कृतच्छाया [२३ णेणं घेणुअ]-अनेन धेनुकगर्दभप्रभृतेर्वर्गस्य दुर्गर्वशीलं चेत एव बलेन तालविपिनव्याजेन धृतं बलात, पीतो निर्भरतत्फलाम्बुच्छलतो लोकानां शोकागमः शत्रुप्राणमिषात्खलु साधु पृथिवीभारः समुद्धृतः ॥ २३ ॥ [२४ परिरक्खिउमंग ]-परिरक्षितुमङ्ग धेनुकं त्वं प्रचरन् विहंसि धेनुकं किम्, कथं विश्वसिमस्त्वामिति राम प्रहसन् किल व्याहरत् कृष्णः ॥ २४ ॥ [२५ कालिआहि ]-कालियाहिविषधूमलताभिः कालिकाभिगंगनमिव करालम् , यामुनाम्बु व्यरचयत् विशुद्धं जातु नन्दतनयः शरदिवै ॥२५॥ [२६ पाढत्तो फणिराअ]-प्रारब्धः फणिराजपर्वतफणाशृङ्गेषु पादौ समं शीघ्र निक्षिप्य नर्तितुमयं प्रत्यूषसूर्योपमः, आताम्रातपशोभपीतवसनः सानन्दवृन्दारकश्रेणीनेत्रसरोजरोचनगुणोदामः खलु दामोदरः ॥ २६ ॥ [२७ झणज्झणिअ]-झणझणितनूपुरं चरणपल्लवानोदनानमत्फणिमस्तकं क्रमप्रशिथिलकाञ्चीलतम् , चलच्छिखिपिच्छिकावलयरम्यधम्मिल्भ्रमझमरच्छटम् अनट बालगोपालः ॥ २७॥ [२८ गलुलाहि से ]—गरुडादस्मै गलितगर्वशालिने" अभयं पुनर् अदिशत् एष भोगिने, रुष्टा विषं यद्यपि साधवो जना अमृतं खलु ते तथापि नाम तुष्टाः ॥ २८ ॥ १ [ व्याहरति ].२ [ विरचयति ]. ३ T शरदीव. ४ [ नटति ]. ५ M गव्यशालिने, T शालिनो. ६[ दिशति ]. ७T भोगिनः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy