SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ - चतुर्थः सर्गः [१६ सत्तूण सव्वं ]-शत्रूणां सर्व मुष्णातु गर्व कुतः खलु बन्धूनामपि बल्लवानाम्, इति स्तुतोऽयं किल गव्यचोरः प्रहासशीलैः सुरैः सोऽयम् ॥ १६ ॥ [१७ जो चेअ माआ ]-य एव मायाप्रणिबध्यमानं जनं विमोचयति बन्धनात् , स एव मात्रा महानुभावः उलूखले अबध्यते स खलु एषः ॥ १७ ॥ [१८ भग्गो]-भग्नो नन्वेक एव भार्गवेण पुरार्जुनः शौरे सहस्रबाहुः, अनेन सहस्राधिकदीर्घशाखाबाह्वोर्भग्नं युगमर्जुनयोः ॥१८॥ . [१९ पआरअंतं नि]-प्रचारयन्तं निजगोशतानि पराभवितुं किल संप्रवृत्तः, बकासुर एनं खलु स्वयं प्रणष्टस्तमिस्रासंघ इव सहस्रमयूखम् ॥ १९ ॥ [२० सउस्स रूवेण ]--शयो रूपेण स्वयं शयानः प्रवृद्धन जठरस्थिलेन, अघासुरोऽनेन हतो हताशः स गुल्मरोगेणेव कर्मदोषात् ॥ २० ॥ [२१ माआ-बलेण ] —मायाबलेनेममर्भकमुद्भमयितुं यः प्राक्रमत स स्वयमेव वञ्चितोऽस्य, मायाम्बुधौ गभीरे पतितो विरिश्चः प्राप्तः एनमेव शरणं कबलार्धपाणिम् ॥ २१ ॥ [२२ बुंदावणम्मि ]-वृन्दावने यमुनापुलिने रम्ये गोवर्धनाद्रिशिखरे च हाभे, गोपालबालकुललालितक्रीडितानि अनेन बहूनि दिवसानि खल्वतिक्रान्तानि ॥ २२ ॥ १ M मात्रा. २ [ बध्यते ]. ३ [ दोषः ].४ [ प्रक्रमते ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy