SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ -संस्कृतच्छाया भिन्नाञ्जनमञ्जलाभम, मर्चमानोज्ज्वलवन्यमालं वक्षः समालिङ्गत् तयोस्तातः ॥९॥ [१० तदो समागच्छिअ]-ततः समागत्य गान्दिनेयः कृतप्रणामः क्रमशोभितानि, कथानुबद्धानि कुमारयोर्वचांसि समजल्पत् मञ्जुलानि ॥ १० ॥ [११ अअं खु]-अयं खलु स यस्य इन्द्रनीलनीलं वक्षःस्थलोद्भूर्णनशीलवन्यमालम्, चतुर्भुजं विग्रहमग्रभागे जातस्य ननु अपश्यत प्रेक्षणीयम् ॥ ११ ॥ [१२ घेतूणं जं]-गृहीत्वा यं संस्मररात्रिमध्ये तव तरतस्तरङ्गवती, कूलान्तातिक्रान्तजलापि तावजवानां लंघयत् कलिन्दकन्या ॥ १२ ॥ [१३ तप्पम्मि जं]-तल्पे यं स्थापयित्वा गोपिकायाः प्रत्यानीता शौरे त्वया सुतास्याः, कार्यानुरोधाद्गुरुत्वं नो जानन्ति मूल्यस्य हि विक्रयेषु ॥ १३ ॥ [१४ इमो खु सो]-अयं खलु स एव स्तनप्रदायाः स्तन्येन पीतेनापि पूतनायाः, तृष्णाप्रतीघातमलभमानः प्राणानपि यो दुर्ललितोऽपिबत् ॥ १४ ॥ [१५ एसो खु सो ]--एष खलु स नन्दगृहेशयेन येन तृणावर्तदैत्यवीरः, कृतोऽभवन्नपि स चक्रवातः कृतान्तभूमीसरश्चक्रवाकः ॥१५॥ १ [ समालिङ्गति ]. २ [ संजल्पति ]. ३ [ पश्यतं ]. ४ T जङ्केनालय्यत्, ५ [ लङ्या ]. ६ ॥ कर्मानु.७ ' चक्रवाकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy