SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ - चतुर्थः सर्गः प्रसादलक्ष्मीः, परिच्युते प्रावृड्वारिवाहे सरोजवृन्दानीव हंसराजिः ॥२॥ [३ पवित्त-चारित्त ]-पवित्रचारित्रविलोपशङ्काविवर्जिताः कुलपालिकाः, तदा प्रकाशं प्रासरने स्वैरं शशिप्रभा इव तमउज्झिताः ॥३॥ [४ जुवाण रामाहि]-यूनां रामाभिरनन्तरायं विहर्तुकामानामनन्तरागम् , अकरोत् तावत् सरसापि सायं विरामवतीति निशा विषादम् ॥ ४॥ [५विढत्त-रत्त]---विधृतरक्तप्रणया विवक्रा विकसितेन्दीवरप्रभा विटेघु, विदग्धनारीणां विलासदृष्टिः अपतत् नो पार्थिवखड्गयष्टिः॥५॥ [६ काऊण भोअंधश्र]-कृत्वा भोजान्धकचक्रवर्तिनं प्रजानां रक्षितारमुग्रसेनम् , अमोचयत् मातापितरौ ततः स कारागृहात्कमलासहायः ॥ ६॥ [७ सहग्गओ णे ]-सहाग्रज एनौ समुपासरन् स्नेहबाष्पावच्छादिताक्षिपक्ष्माणौ, चकार दीर्घ कुमारः प्रणाम स्वनाम संगृह्य वृष्णिवीरः ॥७॥ [८ दिग्घाउणो होह ]-दीर्घायुषौ भूयास्तं चिरस्य वत्सौ युवामिति बाष्पस्खलिताक्षराभिः, आशीर्भिः अवर्धयत् देवक्या समं खलु स आनकदुन्दुभिरेनौ ॥ ८ ॥ [९ एकस्स सच्छ ] -एकस्य स्वच्छस्फटिकप्रकाशमन्यस्य १ [प्रसरन्ति ]. २ T°रायम् . ३ [ करोति ]. ४ . वितेषु. ५ [ पतति ]. ६ [ मोचयति ].७ ॥ ततोसौ. ८ [ वर्धापयति ]. ९ दुन्दुभिः. १० ॥ स्वच्छं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy