SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ - संस्कृतच्छाया - मृत्युः शिरसि सुरकराञ्च लोन्मुक्ता, भ्रमद्भमरावलीकलकलैर्वा चालिता सुरकुसुमच्छटा अपतते तावदेवालयात् ॥ ५७ ॥ ર ८२ [ ५८ णचंति फुड ] - अनृत्यतै स्फुटमप्सरसो नभःपैथे स्वेच्छं मिथो मत्सरा दिव्या दुन्दुभयो अध्यनन् गभीरं स्वर्गानिलोद्गुर्णाः, पूर्णा भिन्नकटावटनिर्झरदिग्गज सार्थोद्भटप्रस्फूर्जत्प्रमोद बृंहितमहाघोषैर्विश्वंभरा 1146 11 [ ५९ अट्ठ दाव ] – अष्ट तावन्नृवरस्य कनिष्ठा निष्ठुराट्टहसितातिगरिष्ठाः, दुष्टरुष्टमनसोऽपि प्रविष्टा विष्टरश्रवहता सुरगोष्ठीम् ||५९ || [ ६० इअ समुअ ] - इति संभुजसंभारस्फारप्रतापमयातपक्षपितविमतान्धकारो वीरो विशुद्धगुणोत्तरः, बुधजनमनोऽम्भोजवातं निकामविकस्वरम् अकरोत् कुशलालोको लोके मुकुन्ददिवाकरः || ६०॥ [ इति कंसवधे तृतीयः सर्गः ] [ चतुर्थः सर्गः ] [ १ तदो अ भोएस ] -- ततश्च भोजेशभुजप्रतापग्रीष्मोष्मभारेण प्रदह्यमानम्, कृष्णाम्बुवाहः खलु कटाक्षलक्ष्मीधाराभिः असेचयत् जीवलोकम् ॥ १ ॥ [ २ धंसं गए ] – ध्वंसं गते कंसनृपे जनानां मनांसि अगाहते १ [ पतति ]. २ M तावदेव देवालयात्. ३ [ नृत्यन्ति ]. ४ Tomits some portion. ५ M स्वेच्छा. ६ [ ध्वनन्ति ]. ७ M निष्ठुराष्ट. ८ [ स्वभुज ]. ९ [ करोति ]. [० [ सेचयति ]. ११ [ गाहते. ] Jain Education International द For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy