SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ -तृतीयः सर्गः बिभ्यन्तः कत्यपि पलायिताः खलु मल्लाः, मार्ताण्डे स्फुटतरमुद्गते ग्रहाः अपि प्रमृष्टाः क पुनर् ज्योतिरिङ्गणौघाः ॥ ५१ ॥ [५२ बझंतु प्पइदि]-बध्येतां प्रकृतिकटू बटू बलाद्वध्यन्तां प्रसभमिमेऽपि गोपसंघाः, मुच्यमाना जानीत विनाशयिष्यन्ति जिह्माः युष्मानिति प्रालपत् तावद्भोजराजः ॥ ५२ ॥ [५३ बिब्भाणं विसम]-बिभ्राणं विषमधियं स्वभाववकं कसं तं कृष्णभुजङ्गममिव घोरम् , पक्षीन्द्र इव विनतार्तिभञ्जनः स मञ्चाप्रस्थितम् अभिसमपतत् कृष्णः ॥ ५३ ।। _ [५४ उलुतो कर]-उत्तिष्ठन् करयुगलमखगचर्मा यावदेनं प्रहर्तुमारभते कंसः, भश्चान्मधुमथनो हठेन तावद्भपृष्ठ पतितममुं क्षणातू अकरोत् ॥ ५४ ॥ [५५ वच्छम्मि प्पवडिअ]-वक्षसि प्रपत्य क्षिप्रमस्तिप्रारित विस्तीर्णस्तनतटचन्दनार्देऽस्य, कृष्णः सो अकरोत् तथा गृहीतखड्गो भूपः सो अभवत् यथा कथावशेषः ।। ५५ ।। [५६ कईतो गल]-कर्षन् गलपथनिर्यद्रक्तसिक्तं गात्रमस्य गरुडध्वजो गतानुकम्पम्, स्वैरं सोऽलभत तस्मिन्खलु वैरशान्ति धीराणामपि हि हृदयं धुनाति क्रोधः ॥ ५६ ॥ [५७ सिणिद्ध]-स्निग्धघनकुन्तलस्फुरितमयूरापिञ्छाञ्चिते श्रियः १ [प्रलपति ]. २ घियान्धभाववक्रं. ३ अमिसंपतति ].४ T आरभत. ५ [ करोति ].६ [ क्षिप्रमस्थिवस्ति ].७ [ स करोति ].८ [ स भवति ]. ९ [सलभते] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy