SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ -संस्कृतच्छाया अमुचत् जनार्दनो विनिद्रः, उन्मेषं लभते पुरस्सरोजवाटः पश्चान्ननु प्रसरति राजहंसनादः ॥ २१ ॥ [२२ पचूसे चित्र]-प्रत्यूष एव निजस्वच्छगात्रलक्ष्मीविच्छर्दस्पृष्टवियत्पथावकाशः, प्रत्यक्षो अवभत् रविरिव पादसेवातात्पर्यप्रवणमनसां स जनानाम् ॥२२॥ [२३ संझं तो ]--सन्ध्यां ततो विकचजपाप्रसूनताम्रां ताम्बूलारुणवनिताधरोष्ठशोभाम, राधाया मुखविधुसंस्मारकं स वन्दमानो अचलत् पुरीद्वाराभिमुखः ॥ २३ ॥ [२४ पालेअ-च्छइ ]-प्रालेयच्छवितनोबलस्य पश्चाद् व्रजन् प्रचटुलहारचारुवक्षाः, कृष्णोऽसौ बहु व्यलसत् विद्युत्वांश्चन्द्रस्येव नवनीलवारिवाहः ॥ २४ ॥ [२५ सोएणं बहु]-शोकेन बहुदिवसात् समातुराया वामाक्षि अस्फुरत् तदा स्वमातुः, कंसादीनां च कुहनासमाश्रयाणां शत्रूणां प्रकृतिहताशमल्लकानाम् ॥ २५॥" [२६ सोहग्ग-द्विअ]-सौवाग्रस्थितनगराङ्गनाकटाक्षच्छायालीमसृणमसारमण्डितया, वीथ्या विविधविलासवेषलक्ष्मीभासमानौ शनैः आयेतां रामकृष्णौ ॥२६॥ [२७ अंबट्ठो गरवइ ]-अम्बष्ठो नरपतिशासनाद्वारे दुर्वार १ [ मुत्रति ].२. [ भवति ].३ [संस्मारकां ]. ४ [चलति ]. ५ [विलसति ].६ [ रति ].७T omits this. ८. [ अयतः ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy