SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ - तृतीयः सर्गः ७५ [१५ तिक्खंसु-प्फुड ]-तीक्ष्णांशुस्फुटहरिनखविक्षताद्विक्षोभप्रपतितक्षमौक्तिकात्, अन्धकारस्थिरकरिमस्तकात् सन्ध्यारागोऽयं विगलति शोणितप्रवाहः ॥१५॥ [१६ णिहाणं कुमुइणि ]-निद्राणां कुमुदिनीमुज्झित्वा सद्यो बुध्यमानां कमलिनीमाश्रयति भृङ्गः, प्रत्यूहो न हि बहुवल्लभस्य कचित्तवेव प्रतिनवक्रीडनोत्सवेषु ॥ १६ ॥ [१७ आअंबो कुणइ ]-आताम्रः करोति दिनेशरश्मिराशिनियन्तीनां प्रियवसतेबन्धकीनाम्, स्थूलयोः स्तनकलशयोर्वल्लभोरःप्रमृष्टघुसृणरसं पुनरिव लिप्तम् ॥ १७ ॥ [१८ किंचेमो जलहि ]-किं चायं जलविजले संमिलन्संददाति स्फुटवडवाग्निशङ्काम्, आम्रेडयति पुनर्हस्तिमस्तकेषु सिन्दूरप्रकरपिशङ्गिमानमेषः ॥ १८ ॥ । [१९ सच्छंदं छुरउ ] स्वच्छन्दं छुरतुं इन्द्रनीलश्यामले ते वक्षसि त्रुटितप्रवालखण्डशोभः, सौभाग्यं लब्धुमयं खल्ल सूर्यमयूखस्त. लक्ष्मीघनस्तनकुङ्कुमाङ्कनस्य ।। १९ ॥ [२० पुव्वासा-जुवइ ]-पूर्वाशायुवतिश्रवः प्रवालभूषाताटङ्क गगनसरस्सहस्रपत्रम्, प्राचीनाचलमाणिसौधमौलिकुम्भं पश्येदं दिनकरबिम्बमुजिहानम् ॥ २०॥ [२१ एवं सिं ]-एवमेषां स्तुतिवचनोद्गमात् पूर्व पर्यङ्कम् १M राशिं नीतानां. २ ॥ पुनरिवालिप्तम्. ३ ४ संमिलत् संदधाति, T स ददाति. ४ [ स्फुरतु ]. ५॥ छुरित. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy