SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ७४ -संस्कृतच्छाया सुचिरमुदेतुमुन्मुखात् , अज्ञातभ्रष्टप्रसन्नतादुकूला निलीना कुहचिन्मुकुन्दचन्द्रमयूखाः ॥ ८॥ [९ झीणा विहडण ]-क्षीणायां विघटनकारणे निशायां चक्रवाका निजवनिताभिः संघटन्ते, शान्तायामिव निजपापसंततौ सन्तस्ते सकरुणवीक्षणच्छटाभिः ॥ ९॥ [१० भिंगालिं पुलइअ ]-भृङ्गालि प्रलोक्य पङ्कजानां गर्भे संभ्रान्तां दरविवृतानां संस्मरामः, उद्बोधक्रमविकसदीर्घतराक्षिद्रक्ष्यमाणप्रसरामये कनीनिकां ते ॥ १० ॥ [११ संभिण्ण-प्पह ]-संभिन्नप्रभामिदमीषच्चन्द्रिकया बन्धूकारुणमरुणस्य रश्मिजालम् , मुक्ताली सुविशददन्तकान्तिश्लिष्टं दृष्टिं नो हरति तवेवाधरोष्ठम् ॥ ११ ॥ [१२ आलिद्धो दिअह ]-आस्पृष्टो दिवसपतेः पाटलैर्मयूखैमरकतकुट्टिमो विभाति, गोपीनां घनकुचकुम्भकुङ्कुमैः संक्रान्तस्तवेव कृष्ण वक्षोभागः ॥ १२ ॥ [१३ उम्मिल्लावइ ]-उन्मीलयति कमलाकरो न यावत् स्वच्छन्द मुकुलमयानि लोचनानि, उन्निद्रो निजनयनोत्पले तावत् फुल्ले कुरु त्वमपि वासुदेव ॥ १३ ॥ [१४ आविज्झा रवि ]-आविद्धा रविकिरणैः सूर्यकान्ता ऊष्माणं वमितुममी उपक्रमन्ते, नो क्षुद्रा अपि सहन्तेऽन्यतेजोविच्छदै किमुत त्वादृशा महान्तः ॥ १४ ॥ १T भंगाली:. २ ॥ गर्भ ३ T मुक्तालि. ४ M अस्पृष्टो, [ आश्रिष्टो ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy