________________
- तृतीयः सर्गः
[ २ बुज्झती बुह ] - बुध्यमाना बुघप्रतिभेव काव्यबन्धान् बनती' बहलरसैरक्षरैः, प्रसुप्तं पद्मविलोचनं प्रबोधं प्रापयितुम् अक्रमते क्रमेण बन्दिपाली ॥ २ ॥
७३
[ ३ कल्लाणं कमल ] -- कल्याणं कमलश्रीकटाक्षवीक्षाविक्षेपप्रचटुलचञ्चरीकमालम्, कल्याणं करोतु पुरस्सरस्य तव कल्यं ननु सुभग सुखप्रबोधहेतुः ॥ ३ ॥
[ ४ होस्संतिं तुह ] - भविष्यन्तीं तव मुखलक्ष्मीमक्षिशोभाविच्छायीकृतनिजचिह्नकृष्णिमानम्, पश्यन् प्रथममयं तव प्रबोधान्निष्क्रान्तो निभृतगतिर्निशाया नाथः ॥ ४ ॥
[ ५ जाओ दे जउ ] - यास्ते यदुत नेत्रतारका निश्शेषं जनमनुग्रहीष्यन्ति बोधे, ताभ्यो लचितरास्तारका व्रीडया ध्रुवं पश्य भवन्ति निष्प्रभाः ॥ ५ ॥
[ ६ जोण्हाअं तुहिण ] - ज्योत्स्नायां तुहिनकरस्य वृक्षच्छायाप्रच्छन्नाः कथमपि स्थिताः खल्वन्धकाराः, उल्लासे तवमुखचन्द्रचन्द्रिकायाः शङ्कमाना निजक्षयमिदानीमपसरन्ति ॥ ६ ॥
[ ७ तूरंतो विरह ] त्वरमाणो विरहवेदनाविशोभं राधायाः सुभग त्वमिव भानुमान्, मीलन्मुखकमलं सरोजिन्याः संप्राप्तः परिमार्छु कराचलैः ॥ ७ ॥
[ ८ बीता विमअ 1 - बिभ्यतो विमतभटा यथा त्वत्सूर्यात्
१ M बध्नन्ती. २४ उपक्रमत, [ क्रमते ]. ३ T चलीक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org