SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७२ -संकुमच्या [५७ स-सलाह ]- सश्लाघश्लोकपाठकैर्मुखरं कचन बन्दिवृन्दैः, इदमस्मत्पुरं चिरमपि दृष्टं न खलुः दृष्टिं परतो निवर्तयति ॥ ५७ ॥ [५८ गंधव्वा ण]-गन्धर्वा न किमत्र सन्ति न खलु कि विद्यन्ते विद्याधराः किं वा चारु न चारणानां च कुलं जयन्ति नो किनराः, कि नेदं सुमनसां धाम किमहो नाथो महेन्द्रो नास्य स्वर्ग एव वसूनां स्थानमिदं रम्यं सुधर्मोज्ज्वलम् ॥ ५८ ॥ [५९ कीलासेलग्ग ] ---क्रीडाशैलामलग्नस्तनितधनघनोत्सृष्टवृष्टिप्रणाली शंकारोत्कण्ठमयूरस्फुटनटनकोलाहलदीप्यमानकामाः, वामा वामा अपि पीनस्तनकनकघटौ संघटय्य गाढं कण्ठे गृह्णन्ति कुण्ठेतरमिह पृथुरागाईशीला वल्लभानाम् ॥ ५९॥ [६० इअ बहु-वित्यआइ ]-इति बहुविस्तृतानि विषयाणां बहुत्वतः स्वयमथ गोशतानि उपसहृत्य सुखम् , वसतिम् उपासरत् वसुदेवसुतः स यदा तदा खलु दिवाकरोऽपि चरमाचलमौलिभुवम् ॥६०॥ [इति कंसवधे द्वितीयः सर्गः ] [तृतीयः सर्गः] [१ पचूसे पर]-प्रत्यूषे परमर गल्र ल्लियुद्धप्रस्तावप्रथमप्रवृत्तसूत्रधारः, प्रारब्धः पटहरवः प्रबोधवेलामपन्ताम् अभण इव बन्दिवृन्देभ्यः ॥ १॥ १. मुलाघ. २ . परितो. ३ ॥ महीन्द्रो. [ उपसरति ]. ५. प्रत्यूहे. ६[ भणति ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy