SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ -द्वितीयः सर्गः [५० अदिहीण ]-अतिथीनां कुर्वन्ति पायकार्य प्रचलत्प्रसवासवोदकैः, इह. निष्कुटवाटबालवृक्षाः सुखप्रश्नं च रवैः कोकिलानाम् ॥ ५० ॥ - [५१ सर-सीअर]-सरशीकरवाहिनः समाराः सरसामोदहराः सरोरुहाणाम्, मिथुनानां रतिश्रम शमयितुं सदा सजन्ति नन्वत्र विस्तृणन्तम् ॥ ५१ ॥ [५२ इह कोच्चण ]---इह कचन पिच्छिलायां नित्योद्भटगजकटावटनिझरैः, लग्ना वसुधायां ददति भृङ्गा नेन्द्रनीलोपलकुट्टिमभ्रम किम् ॥ ५२ ॥ [५३ अणिअंतण ] -अनियन्त्रणयन्त्रमार्गनिर्यद्ध्वनितोद्धोषण- .. शीलवारिधोरणीभिः, इह कचन नित्यसिच्यमाने निलये नृत्यति प्रत्यहं मयूरः ॥ ५३ ॥ [५४ इह सुव्वइ ]-इह श्रूयते निर्वहत्तालस्फुटसंगतिनटाङ्गहारचिह्नम्, गभीरो घनर्जितानुरूपो मधुरः कचिन्मृदङ्गतुङ्गनादः ॥५४॥ [५५ सुण पुव्वअ]-शृणु पूर्वजसुन्दरीजनानां मधुगोष्ठीषु मदानुषङ्गसान्द्रम्, ललितं कलकण्ठकण्ठनादप्रतिम वचन नर्तने गीतम् ॥ ५५ ॥ [५६ परदो सुण ]-परतः शृणु स्थानिवद्भावाद्विफलं प्रत्ययलक्षणस्य सूत्रम्, सफलं तदलाश्रये कार्ये इति वैयाकरणानां वादघोषम् ॥ ५६॥ १ . दधति. २ नित्यदीप्यमानो. ३ ॥ पूर्वमुन्दरी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy