SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७० -संस्कृतच्छाया रश्मिमिश्रितोऽयम् , इह संप्रति संस्मारयति नो यमुनोद्गृहीतजाह्नवीप्रवाहम् ॥ १३ ॥ [४४ कसणोवल ]-कृष्णोपलकेलिपर्वतानां तमःश्यामाभी रुचिभिर्निहुतायाम् , दिवसेऽपि सरन्ति वीथ्यां' विधुताशङ्कमिहाभिसारिकाः ॥ १४ ॥ [४५ इह कंचण]-इह काञ्चनगेहकान्तिलिप्ते गगने बालदिनेशमयूखमोहात् , विघटते न दीर्घिकासु दीर्घ रजन्यामपि रथाङ्गनामयुग्मम् ॥ ४५ ॥ [४६ इह वप्प-मणि ]-इह वप्रमणिप्रभासमूहा गगनं मण्डलशोभिनो लिहन्तः, खेः शशिनश्च कचित्कालं परिवेषप्रभामुज्वलां कुर्वन्ति ॥ ४६॥ [४७ वलही चलएसु]-वलभीवलयेषु गोपुराणां विहरतां विलासिनीजनानाम् , मुष्णाति मुखेन्दुस्वेदबिन्दुच्छलमुक्ताफलानि स्वर्गवातः ॥ ४७॥ [४८ इह चंद-मणी]इह चन्द्रमणिगृहोदरेषु समं चन्द्रमुखीभिः संविशन्तः, न लभन्ते रतिश्रमं युवानः तपरात्रिष्वपि नाम तामसीषु ॥४८॥ [४९ इअमुन्नमिउच्च ] -इयमुन्नमितोच्चसौधशर्षाि प्रविकसितैर्गवाक्षलोचनैः, रत्नाकरमेखलाकलापां कुतुकवती प्रलोकत इव भूतधात्रीम् ॥ १९ ॥ १ [वीषिकायां ].२ [ लिखन्तः ]. Jain Education International national For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy