SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ -द्वितीयः सर्गः [३७ मिहिरम्मि]-मिहिर इव प्रकाशमाने वनमालिनि मनांसि सजनानाम् , कमलानीव अभवन फुल्लानि कुमुदानीव अकुचन दुर्जनानाम् ॥ ३७॥ [३८ अह चावघराहि]-अथ चापगृहानिष्क्रामन् सह रामेण स देवकीतनूजः, युवतिनयनैः पीयमानो व्यचरत् स्फुटमङ्कणस्थल्याम् ॥ ३८ ॥ [३९ समुवहिअ ]-समुपस्थितभोजराजधानी सरसं तां प्रलोक्य राजधानीम् , अभण शनैर्मनोभिरामं स हि वाग्भिः सविस्तराभिरामम् ॥ ३९ ॥ [४० उव णो भुवण ]--पश्य नो भुवनपणायिताया मधुराया मधुरत्वं पुर्याः, मणिहर्म्यपालिमौलिकुम्भस्खलनापवाहितसूर्यस्यन्दनायाः ॥ ४० ॥ [ ४१ इअमुण्णमि ]-इयमुन्नमितोचकेतुहस्तप्रचाल्यमानपताकिकाङ्गुलीभिः, स्वविभूतिलघूकृतां सगर्वा नगरी तर्जयति किं नु निर्जराणाम् ॥ ११ ॥ [४२ कणाअल]-कनकाचलशोमसौधशृङ्गस्थलक्रीडत्पुराअनाप्सरौघोः, परिखार्णवमध्यवर्तिनीयं स्वयमालम्बते जम्बूद्वीपलक्ष्मीम् ॥ ४२ ॥ [४३ फलिहोवल ] स्फटिकोपलकुट्टिमप्रदेशो हरिनीलालय: १ [ भवन्ति ]. २[ कुचन्ति ].३ [विचरति]. ४ [समुपस्ताव ].५ [ ति]. ६[ सविस्तरामी रामम् ]. ७ ॥ पश्यन्तौ. ८सगळ. ९x omits सौष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy