SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६८ -संस्कृतच्छाया विसृज्य कृष्णः, स्वजनैः सहाम्रजो गतः स शनैस्ततो अविशत् च राजधानीम् ॥ ३०॥ [३१ महणिज्ज]-महनीयमहोज्ज्वलाङ्गलक्ष्मीविभवालोकविफुल्लकौतूहलाः, प्रादिशने पृथग्जना अपि मार्ग तस्यामस्मै कं न हरन्ति पूर्णभागाः ॥ ३१॥ [३२ मणि-दीव ]-मणिदीपशिखाप्रदीप्यमानां कनकस्तम्भविलनहारगुम्फाम् , महिषाक्षधूपगन्धगर्दा मधुवैरौं विवेश कोदण्डशालाम् ॥ ३२ ॥ [३३ महिअं बहु]--महितं बहुगन्धमाल्यैर्धनुर्गृहीत्वा पाणिपल्लवाभ्याम् , सहसैव सज्यं कुर्वन् स समाकर्षत् मुष्टिपीडितमेनत् ॥३३॥ [३४ अइ बालअ-अयि बालक राजपूजितमेतद्धनुर्मा स्पृश मा स्पृशेति यावत् , वचनानि अश्रूयन्त किंकराणां त्रुटितं मधुसूदनेन तावत् ॥ ३४ ॥ [३५ यणि किमिणं]-स्तनितं किमिदं कुतः पयोदो नरसिंहध्वनितं नु तन्निवृत्तम्, इति वितर्कशतेन दुःस्थचित्तो धनुर्भङ्गचनिना बभूवं कंसः ॥ ३५ ॥ [३६ अह रक्खिभडे ] -अथ रक्षिभटान् पराक्रमतः परुषैवचनैराक्षिपतः, प्रामृद्गीता" प्ररोषभयङ्करौ धनुःखण्डाभ्यां रणे रामकृष्णौ ॥ ३६॥ १[विशति ]. २[प्रदिशन्ति ]. ३[पुण्यभाजः ]. ४ ॥ वैरिविवेश. ५[ विशति ] ६ [ समाकर्षति ] ७T पूजितमेनं.धनुर्मा, ८[श्रूयन्ते].९ [ अभवत् ]. १० [प्रमृद्रीतः]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy