SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - तृतीयः सर्ग: प्रसरप्रतापमीश्वरं' तम् , रोर्बु प्रायततं कुम्भिना स्वपाणिच्छत्रेणेव भगवन्तमुष्णमयूखम् ॥ २७ ॥ [२८ आमेलं कुवलअ]-आपीड कुवलयपूर्वमुर्वरायां क्रीडन्तमिव स्वयमभ्रम्वा नाथम , क्रुध्यन्तं कुलिशकठोरदन्तदण्डं कुम्भीन्द्र कुटिलमनाः प्राणुदत्सः ॥ २८ ॥ [२९ मत्तुं किं जम ]-मर्तु किं यमगृहमत्तवारणस्य प्रत्यक्ष निपततो मत्तवारणस्य, अन्यतो अपसरतं दुर्दमौ कुमारौ झटितीति प्रालपत् हस्तिपः सगर्वम् ॥ २९ ॥ [३० अण्णत्तो जइ ]-अन्यतो यदि न निवर्तयसि नागं सजीवो वत्स्यति क्षणमपि नायम् , इत्थं ततो भणित्वा हरिः सहानजन्मा प्रारब्ध परिभवितुमेनमुग्रकर्मा ॥ ३० ॥ [३१ उच्चंत क्खुडिअ]-उद्वान्तत्रुटितकटाम्बुनिझरा मध्ये प्रघटितालामुजङ्गम् , गजं निजभुजकृष्टं मुकुन्दो भ्रामयन् व्यहरत मन्दरमिव पूर्वम् ॥ ३१ ॥ [३२ कुझंतं गअमह ] क्रुध्यन्तं गजमथ कुण्डलीकृतया शुण्डया कृतपरिवेषमूढहेलम् , मृश्यन् भ्रमरकरम्बिते गण्डे चण्डाभिः प्राहरते स चपेटिकाभिः ॥ ३२ ॥ [३३ कीलाए लगइ]-क्रीडया अलगत् हरिर्मयां यावत्तावत्स १॥ प्रसरदुराप.२ [ प्रयतते ].३ M °मभ्रमूसनाथ, T Blank.४ [ प्रणुदति सः], T प्राणदण्डम्. ५[प्रलपति ]. ६M प्रकटित.७ [ विहरति ]. ८M प्रहरन्मन्दरादिमिव. ९ [ प्रहरति ]..१० ( रुगति ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy