SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ - संस्कृतच्छाया व्यलसती कृष्णरामौ, सप्रसूनकलाये सिन्दुवाराविव सन्ध्यातपसंस्पृश्यमाणौ ॥ १७ ॥ ६६ [ १८ चिबुए कर ] — चिबुके करपल्लवेन कृष्णः शनैर्गृहीत्वा सारसेक्षणां ताम्, अथ कुब्जामृज्वीमकरोत् स्फुटलज्जावलिताननेन्दुबिम्बाम् ॥ १८ ॥ [ १९ पढमं कुडिला ] - प्रथमं कुटिलापि चन्द्रलेखा यथा संपूर्णतामेति पूर्णिमायाम्, तथा सा सहसा बभूव पूर्णा कमनीकोमलकान्तिकौमुदीभिः ॥ १९॥ [ २० अदभूमि ] - अतिभूमिमुपागतं मृगाक्षी मदनायल्लकशल्यमुद्वहन्ती, नत्वा अभणत् नन्दसूनुं धुतलज्जानिगलैरक्षरैः ॥ २० ॥ [ २१ इमिणम्हि ] - अनेनास्मि शरीरशोभाविभवेनेति त्वयि रूढवैरः, त्वयानुकम्पितेतीदानीं किमु मां बाधते मन्मथो महात्मन् ॥ २१ ॥ [ २२ विस रुक्ख ] - विषवृक्षप्रसूनैर्मन्ये विषमेषुर्विशिखानधुना करोति, मृदुभिः किमन्यथा मनो मे अनेन दह्यते नीयते च मूर्छाम् ॥ २२ ॥ [ २३ अवसं सवसं ] - अवशां स्ववशामपि मारघोरज्वरदूयप्रानमनसं मनोज्ञमूर्ते", अनुगृहाण मां कृष्णसारशारच्छविसारैः कटाक्षवीक्षणैः ॥ २३ ॥ १ [ विलसत: ]. २ [ सप्रसूनकलौ च ]. ३ [ अभवत् ]. ४ [ भणति ]. ५r मनः समोहनमूर्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy