SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ - द्वितीयः सर्गः - - [ ११ अह पेक्खड़ ] - अथ अपश्यत् वक्रतां गतया तनुयट्र्यापि दृष्टिरम्यरूपाम्, मदनस्येव से कोदण्डयष्टिं वनितां कामपि समुन्नमत्पृष्ठाम् ॥ ११ ॥ ६५ [ १२ अणुसप्पिर ] अनुसर्पणशीलषट्पदं वहन्ती मणिपात्रं मृतकुङ्कुमं कराग्रे, शनैः शनैः समापतन्तीं समुपागम्य अपृच्छत् हरिरेनाम् ॥ १२ ॥ [ १३ कुडिलच्छि ] -- कुटिलाक्षि वले कुतोऽसि बाले कुटिलीभवति कथं तव शरीरम्, मसृणं घुसृणं च कस्मै दातुं शनैर्गच्छसि प्रेक्षणीयरूपे ॥ १३ ॥ [ १४ अह जम्पइ ] — अथ अजल्पत् सा विधेः शक्तिर्बलवज्जूम्भते त्रामा मयि, हृदये प्रसिद्धां स्त्रीणां मम गात्रेऽप्यकरोत् वक्रतां या ॥ १४ ॥ [ १५ सुण सुंदर ] - शृणु सुन्दर शिल्पकारिकाहं नृवरान्तःपुरवासिनी विनीता, घुसृणं पुनः कंसराजायास्मै प्रणिदातुं प्रचलामि तनिकेतम् ॥ १५ ॥ [ १६ सुउमारमिणं ] - सुकुमारमिदं च ते शरीर सुरभिः कुङ्कुमपङ्कजचैषः, परिगृह्णातु तस्माद्भवानेवेदं सदृशयोर्हि समागमः सुखाय ॥ १६ ॥ Jain Education International [ १७ इअ तप्पविइण्ण ] - इति तत्प्रवितीर्णकुङ्कुमाभिमृष्टाङ्गी १ [ प्रेक्षते ]. २ च. ३ M कोपदण्ड ४ [ पूच्छति ]. ५ [ बल्पति ]. ६ M गात्रे व्यकरोत्. ७ [ पश्चैषः ]. ८ M तत्प्रविकीर्थ. For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy