SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ - द्वितीयः सर्गः - तस्मिन्नपि वासुदेवम्, प्रलोक्य बभूव विस्मयमान: पुलकोद्भिन्नतनुः स गान्दिनेयः ॥ ६३ ॥ [ ६४ तरंतो तं ] — तरंस्तां ततः से तरुणमनस्सन्तोषमधुरः स्त्रवृन्दैः सार्धम् अविशत् मधुरां नाम नगरम् तस्मिन् वीथीगाही चकारे वनितानां समधिकं समानन्दं चन्द्र इव कुमुदिनीनां मधु " मथनः ॥ ६४ ॥ [ इति रामपाणिवादकृते कंसववे प्रथमः सर्गः ] ६३ [ द्वितीयः सर्गः ] [ १ अह मालिअ ] —अथ मालिकदत्तमालभारी वनमाली मुसली च व्रजन्तम् परिधौतवस्त्रभाण्डवाहं रजकं कमपि अपश्यतां राजमार्गे ॥ १ ॥ " [ २ मउ-हास ] मृदुहास मनोहराननाभ्यां कुमाराभ्यां वसनानि याचितः सः, कुमना घनगर्वदुर्विनीतः कुपितो अभाषत भोजराज - भृत्यः ॥ २ ॥ [ ३ ण हु संभरिउं ] न खलु संस्मर्तुमपि शक्यते यत्तदिदं जल्पथो डिम्भकौ किमेवम्, ननु खादति तर्जितोऽपि यः स स्पृष्टः किं न करोति कृष्णभोगी ॥ ३ ॥ Jain Education International १ M°वपुः २ r omits स, M Defective reading. ३ [ विशति ] . M मधुरा. ५ [ करोति ]. ६ r मदनः ७ [ पश्यतः ]. ८ [ भाषते ]. For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy