SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६२ -संस्कृतच्छाया [५७ विजिम्ह-तुम्ह ]-विजिह्मयुष्मद्भूकोदण्डप्रमुक्तनेत्राञ्चलबाणकालितः, कथं खलु स कम्पते संप्रति क्षणं सह्यतां कार्याभिमुखस्य साहसम् ॥ ५७ ॥ [५८ उसम्मि संमज्जइ ]-उषसि संमजति सागरे यः स सायमुन्मजति किं न चन्द्रमाः, अलं विषादेन विलासिनीनां वो गतस्य प्रत्यागमनं न दुर्लभम् ॥ ५८ ॥ [५९ समत्थ-लोअस्स ] समस्तलोकस्य प्रकाशहेतोः तमःप्रपञ्चस्य निरासकारिणः, प्रतिप्रयाणं प्रतिपालयतास्य सरोजिन्य इव सहस्ररश्मः ॥ ५९॥ [६० विओअ-सोउम्हल]-वियोगशोकोष्मलापतापितं व्रजस्त्रीसार्थचातकीकुलम् , वचोऽम्बुधाराभिः सुशीतलाभिः स सुखयामास माधवदूतवारिदः ॥ ६० ॥ [६१ अह दिअह ] -अथ दिवसविकासप्रक्रमे प्रारोहत्सपदि हरिसनाथं स्यन्दनं गान्दिनेयः, नयनपद्मराजिरोचनीयां जनानाम् अल. भते शुभामभिख्यां' कामपि स काश्यपिरिव ॥ ६१ ॥ [६२ जव-जिअ-पवणेणं]-जवजितपवनेन व्रजन् रथेन सह पशुपवरैः अगाहर्ते माधवः स, कृष्णगिरिशिखालीतुल्यकल्लोलमालाभ्रंशिततटतमालां सूर्यकन्याया वेलाम् ॥ ६२ ॥ [६३ जउणा-सलिलम्मि]-यमुनासलिले मजन प्रतिबिम्वमिव १ [ सुखयति ]. २ [ लभते ]. ३ ४ शुभामिख्यां. ४ [ गाहते ]. ५४ मज्जत् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy