SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६० - संस्कृतच्छाया - - [ ४४ ह - पहालिद्ध ] - खप्रभास्पृष्टनभः पथामलप्रवालताम्रोज्ज्वलपादपङ्कजम्, मनोज्ञहासाईकटाक्षत्री क्षणक्षणक्षोभ्यमानत्रजाङ्गनाङ्गजम् ॥ ४४ ॥ [ ४५ णिअंबिणीओ ] - नितम्बिन्यो निचुलार्द्रपल्लव प्रबद्धपर्यङ्कप्रमर्दनिर्दयम्, न विस्मर्यतां नवं नवं कृतं जनार्दनेन यमुनातटकीडनम् ॥ ४५ ॥ [ ४६ जहिं दुसा ] —– यस्मिंस्तु सा निर्लून फुल्लमञ्जरी नमद्वृन्ताप्रभ्रमत्षट्पदा, शुकानूद्यमान सुगूढजल्पितौ तटान्तवानरिलता खलु साक्षिणी ॥ ४६ ॥ [ ४७ मउंद-वेणूअर ] - मुकुन्द वेणूदरनिर्यद्वन्धुरस्वरामृतास्वादेंविरूढपल्लवाः, दवोष्मशुष्का अपि वनान्तपादपा यस्मिन्खलु ग्रीष्मातपम् आवृण्वन् नः || ४७ ॥ [ ४८ वणाणिला जत्थ ] - वनानिला यत्र कलिन्दनन्दिनीतरङ्गसंपर्क स्निग्धशीतलाः, अकुर्वन् नः पङ्कजपांसुमांसलाः श्रमातुराणां तालवृन्तकार्यम् ॥ ४८ ॥ [ ४९ भुवंति गोवडूण ] - अभवन् गोवर्धन शैलमेखलात्रिलम्बितोद्गर्जितविद्युतो घनाः, आसां नो मानविनोदनोन्मुखा यस्मिन् यदृच्छागतपीठमर्दाः ॥ ४९ ॥ १ नवप्रभा २ M Defective reading. ३ सुरूढ. ४ [ स्वनामृतास्वाद ] ५ [ आवृण्वन्ति ]. ६ [ कुर्वन्ति ]. ७ [ भवन्ति ]. ८ M 'गतिपीठमर्दनाः, [ पीठमर्दकाः ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy